Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rephas 2 rephasakarabhyam 2 rephasamanyanirdese 1 rephasya 24 rephat 1 rephathakaradau 1 rephavakarabhyam 1 | Frequency [« »] 24 prapta 24 prathamah 24 ra 24 rephasya 24 siddho 24 tin 24 udakam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rephasya |
Ps, chap., par.
1 Ref | sthāna-mātra-antaratamo rephasya ṇakāro na bhavati /~dvirvacane ' 2 Ref | bhavati /~dvirvacane 'pi rephasya yar-antarbhāve sati yarkāryaṃ 3 Ref | parasavarṇaṃ vidadhāti /~na ca rephasya anusvāra-antaratamaḥ savarṇo ' 4 6, 1, 3 | vidhātavyam /~yakāraparasya rephasya pratiṣedho na bhavati iti 5 6, 1, 17 | samprasāraṇaṃ prāpnoti /~atha rephasya samprasāraṇaṃ kr̥tvā uradatvaṃ 6 6, 1, 36 | laṅi āthāmi dvivarcanaṃ rephasya saṃprasāraṇam akāralopaś 7 6, 1, 113| akārād aplutād uttarasya ro rephasya ukārānubandhaviśiṣṭasya 8 6, 4, 47 | START JKv_6,4.47:~ bhrasjo rephasya upadhāyāś ca ram anyatarasyāṃ 9 7, 4, 65 | abhyāsasya halādiḥ śeṣāpavādo rephasya latvaṃ nipātyate /~sipā 10 8, 2, 18 | JKv_8,2.18:~ kr̥peḥ dhātoḥ rephasya lakārādeśo bhavati /~raḥ 11 8, 2, 18 | eva /~tato 'yaṃ kevalasya rephasya sthāne lakārādeśo vidhīyate /~ 12 8, 2, 19 | sati, yadi ayatigrahaṇaṃ rephasya viśeṣaṇam, tadā yena na 13 8, 2, 20 | gr̥̄ ity etasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi 14 8, 2, 21 | ajādau pratyaye parato gro rephasya vibhāṣā lakārādeśo bhavati /~ 15 8, 2, 42 | asiddhatvānnatve kartavye rephasya asiddhatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 8, 2, 70 | visarjanīyabādhanārtham atra pakṣe rephasya+eva repho vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 8, 3, 14 | START JKv_8,3.14:~ rephasya rephe parato lopo bhavati /~ 18 8, 3, 14 | ṣaṣṭhī, tena apadāntasya api rephasya lopo bhavati, jargr̥dheḥ 19 8, 3, 15 | bahiraṅgalakṣaṇatvāt tadāśrayasya rephasya asiddhaṃ bahiraṅgam iti 20 8, 3, 16 | JKv_8,3.16:~ ru ity asya rephasya supi parato visarjanīyādeśo 21 8, 3, 17 | pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati aśi parataḥ /~ 22 8, 3, 41 | 24) iti sakāralope kr̥te rephasya yo visarjanīyaḥ, tasya apratyayavisarjanīyatvāt 23 8, 3, 43 | rthe /~pulte kr̥tvo 'rthīye rephasya visarjanīyo hi //~ [#948]~ 24 8, 3, 43 | caturo na sidhyati tadā rephasya visarjanīyo hi //~tasmiṃs