Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] praprrsthah 2 prapsyan 1 prapsyati 1 prapta 24 praptah 53 praptajivikah 2 praptakala 2 | Frequency [« »] 24 nyatra 24 pathah 24 patye 24 prapta 24 prathamah 24 ra 24 rephasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prapta |
Ps, chap., par.
1 1, 1, 35 | api nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /~svam ity 2 1, 1, 36 | pūrveṇa nityā sarvanāma-sañjñā prāptā sā jasi vibhāṣyate /~antaram 3 1, 2, 37 | 1,2.36) iti ca ekaśrutiḥ prāptā pratiṣidyate /~subrahmaṇyāyām 4 1, 2, 43 | atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) iti /~ 5 1, 3, 50 | ātmanepadaṃ bhavati vibhāṣā /~prāpta-vibhāṣeyam /~vipravadante 6 1, 4, 53 | caitraṃ maitramaparaḥ /~prāpta-vikalpatvād dvitīyaiva /~ 7 1, 4, 72 | antardhau iti vartate /~prāpta-vibhāṣeyam /~tiraḥ-śabdaḥ 8 2, 1, 1 | atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) - kaṣṭaṃ 9 2, 1, 4 | atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) iti /~ 10 2, 1, 24 | atīta-patita-gata-atyasta-prāpta-āpanaiḥ || PS_2,1.24 ||~ _____ 11 2, 1, 24 | taraṅgātyastaḥ /~tuhinātyastaḥ /~prāpta -- sukhaṃ prāptaḥ sukhaprāptaḥ /~ 12 2, 2, 4 | samāsavidhānāt so 'pi bhavati /~prāpta āpanna ity etau dvitīyāntena 13 2, 3, 66 | 2,3.66:~ pūrvaṇa ṣaṣṭhī prāptā niyamyate /~ubhayaprāptau 14 2, 3, 69 | karmaṇoḥ kr̥ti (*2,3.65) iti prāptā ṣaṣṭhī pratiṣidhyate /~la 15 2, 3, 71 | 3.65) iti nityaṃ ṣaṣthī prāptā kartari vikalpyate /~kr̥tyānāṃ 16 2, 4, 18 | pradhānasya aliṅgatā+eva prāptā, anyapadārtha-pradhānasya 17 3, 1, 62 | parataḥ ciṇādeṣo bhavati /~prāpta-vibhāṣeyam /~akāri kaṭaḥ 18 3, 1, 113| bhavati /~r̥d-upadhatvāt prāpta-vibhāṣeyam /~parimr̥jyaḥ, 19 3, 3, 163| bhūtasya kālasya avasaraḥ prāpta-kālatā /~eteṣv artheṣu dhātoḥ 20 3, 3, 163| bhavān atisr̥ṣṭah, bhavataḥ prāpta-kālaḥ kaṭakaraṇe /~kimarthaṃ 21 4, 1, 20 | dvitīyavayovacanāv etau /~prāpta-yauvanā strī abhidhīyate /~ 22 4, 1, 25 | kuṇḍodhnī /~bahuvrīheḥ iti kim ? prāptā ūdhaḥ prāptodhāḥ /~ana upadhālopino ' 23 7, 2, 5 | jāgr̥ṇiśvīnāṃ tu sici vr̥ddhiḥ prāptā, sā ca neṭi (*7,2.4) iti 24 7, 2, 73 | halantalakṣaṇā vr̥ddhiḥ prāptā sā neṭi pratiṣidhyate /~