Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
patyavisese 1
patyayasanniyogena 1
patyayo 8
patye 24
patyena 1
patyesu 1
patyita 1
Frequency    [«  »]
24 nitye
24 nyatra
24 pathah
24 patye
24 prapta
24 prathamah
24 ra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

patye

   Ps, chap., par.
1 1, 4, 8 | samāse iti kim ? patyā /~patye /~evakāra iśṭato 'vadhāraṇa- 2 1, 4, 9 | pataye namaḥ, kuluñcānāṃ patye namaḥ /~ṣasṭhī-grahaṇaṃ 3 1, 4, 9 | chandasi iti kim ? grāmasya patye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 32 | yuddhāya sannahyate /~patye śete /~sampradānapradeśāḥ - 5 4, 1, 81 | vikalpyate, agotre tvanantare 'patye pakṣe vidhīyate /~tena mukte 6 4, 1, 96 | evam ādibhyaḥ śabdebhyo 'patye pratyayo bhavati /~bāhaviḥ /~ 7 4, 1, 98 | ity eva /~gotrasañjñake 'patye vācye kuñjādibhyaḥ cphañ 8 4, 1, 100| haritādibhyo 'ñantebhyo 'patye phak pratyayo bhavati /~ 9 4, 1, 112| vijñāyante /~śivādibhyo 'patye aṇ pratyayo bhavati /~yathāyatham 10 4, 1, 113| ca nāmadheyāni, tebhyo 'patye aṇ pratyayo bhavati /~ḍhako ' 11 4, 1, 114| kurvantebhyaḥ prātipadikebhyo 'patye aṇ pratyayo bhavati /~iño+ 12 4, 1, 120| śabdā gr̥hyante /~strībhyo 'patye ḍhak pratyayo bhavati /~ 13 4, 1, 135| abhidhāyinībhyaḥ prakr̥tibhyo 'patye ḍhañ-pratyayo bhavati /~ 14 4, 1, 136| gr̥ṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati /~ 15 4, 1, 137| rājanyaḥ /~śvaśuryaḥ /~rājño 'patye jāti-grahaṇam /~rājanyo 16 4, 1, 146| revatī ity evam ādibhyo 'patye ṭhak pratyayo bhavati /~ 17 4, 1, 151| evam ādibhyaḥ śabdebhyo 'patye ṇyaḥ pratyayo bhavati /~ 18 4, 1, 153| senānta-lakṣaṇa-kāribhyo 'patye pratyayo bhavati udīcāṃ 19 4, 1, 154| evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati /~ 20 4, 1, 158| evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati, tat 21 6, 4, 170| na mapūrvo 'patye 'varmaṇaḥ || PS_6,4.170 ||~ _____ 22 6, 4, 170| an avarmaṇo 'ṇi parato 'patye 'rthe na prakr̥tyā bhavati /~ 23 7, 1, 13 | ataḥ iti kim ? sakhye /~patye /~sannipātalakṣaṇo vidhir 24 7, 3, 111| gheḥ iti kim ? sakhye /~patye /~ṅiti iti kim ? agnibhyām /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL