Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nyatpratyayah 1 nyatpratyayantatvat 1 nyatpratyaysya 1 nyatra 24 nyatrasyam 3 nyavacanah 1 nyavikarananivrrttyarthah 1 | Frequency [« »] 24 nas 24 ninih 24 nitye 24 nyatra 24 pathah 24 patye 24 prapta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nyatra |
Ps, chap., par.
1 1, 3, 42 | tatra anuvartate /~tato 'nyatra+idaṃ pratyudāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 57 | siddham ātmanepadam /~tato 'nyatra anena vidhīyate /~smarate 3 1, 3, 78 | uktam -- aste /~śete /~tato 'nyatra parasmaipadam bhavati -- 4 1, 3, 78 | uktam -- niviśate /~tato 'nyatra parasmaipadam -- āviśati /~ 5 2, 1, 63 | jñāpayati katama-śabdo 'nyatra api vartate iti /~tathā 6 2, 3, 2 | dvitīyā+āmreḍitānteṣu tato 'nyatra api dr̥śyate //~ubhayato 7 3, 1, 5 | nindākṣamāvyādhipratīkāreṣu sanniṣate 'nyatra yathā prāptaṃ pratyayā bhavanti /~ 8 3, 3, 1 | bhavanti /~yato vihitās tato 'nyatra api bhavanti /~kecid avihitā 9 3, 3, 16 | sparśaḥ upatāpaḥ /~tato 'nyatra pacādyac bhavati /~sparśo 10 3, 3, 113| bhavanti /~yatra vihitās tato 'nyatra api bhavanti /~bhāvakarmaṇoḥ 11 3, 4, 96 | vā-eto 'nyatra || PS_3,4.96 ||~ _____START 12 4, 1, 96 | gotrabhāve laukike tato 'nyatra teṣāṃ pratiṣedhaḥ /~bāhurnāma 13 5, 1, 103| kārmukaṃ dhanuḥ /~dhanuṣo 'nyatra na bhavati, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 1, 7 | pratyayaviśeṣe eva dr̥śyate, tato 'nyatra na bhavati /~tutoja śabalān 15 6, 1, 166| pūrvāt (*6,1.174) iti siddhe 'nyatra bahuvacane ṣaṭtricaturbhyo 16 6, 2, 147| viṣayaniyamārthaḥ /~yānādibhyo 'nyatra api teṣām antodāttatvam 17 6, 4, 46 | kim ? snāyāt /~āśīrliṅo 'nyatra na bhavati /~ [#743]~ syasicsīyuṭtāsiṣu 18 6, 4, 73 | yatra hi vihitaḥ tato 'nyatra api dr̥śyate /~āṅajādīnām (* 19 6, 4, 102| dr̥śyate iti dīrghatvam /~ato 'nyatra vyatyayo bahulam iti śap, 20 6, 4, 141| yadātmanastanno variṣṭhā /~āgo 'nyatra api dr̥śyate /~tmanyā samañjan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 7, 1, 76 | dr̥śyate /~yatra vihitas tato 'nyatra api dr̥śyate /~aci ity uktam, 22 7, 2, 98 | pūrvayogo vibhaktāv eva /~tato 'nyatra api pratyaye uttarapade 23 7, 3, 56 | jñāpyate, heracaṅi iti caṅo 'nyatra herṇya dhikasya api kutvaṃ 24 8, 1, 46 | manyater uttamo vihitaḥ, tato 'nyatra madhyama eva bhavati /~tatra