Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nityavipsayoh 2 nityayam 1 nityayoge 2 nitye 24 nityena 1 nityo 3 niva 1 | Frequency [« »] 24 luni 24 nas 24 ninih 24 nitye 24 nyatra 24 pathah 24 patye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nitye |
Ps, chap., par.
1 1, 1, 28 | pratiṣedhaṃ vakṣyati /~tasmin nitye pratiṣedhe prāpte vibhā- 2 1, 1, 32 | START JKv_1,1.32:~ pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā 3 1, 3, 85 | iti ca vartate /~pūrveṇa nitye parasmaipade prāpte vikalpa 4 1, 4, 5 | START JKv_1,4.5:~ pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ 5 2, 4, 44 | START JKv_2,4.44:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 6 2, 4, 55 | START JKv_2,4.55:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 7 2, 4, 57 | START JKv_2,4.57:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 8 3, 1, 120| prāpte varṣateḥ r̥dupadhatvāt nitye kyapi prāpte vibhāṣārbhyate /~ 9 3, 1, 127| ānāyyo 'nitye || PS_3,1.127 ||~ _____ 10 4, 1, 24 | tripuruṣī /~aparimāṇāntatvān nitye pratiṣedhe prāpte vikalpārthaṃ 11 4, 1, 53 | pratyayo bhavati /~pūrveṇa nitye prāpte vikalpa ucyate /~ 12 4, 1, 91 | yūni ity eva /~pūrvasūtreṇa nitye luki prāpte vikalpa ucyate /~ 13 4, 2, 130| tābhyām avr̥ddhād api iti nitye vuñi prāpte vikalpa ucyate /~ 14 4, 2, 144| amanuṣye vācye /~pūrveṇa nitye prāpte vikalpa ucyate /~ 15 4, 3, 14 | kālāṭ ṭhañ (*4,3.11) iti nitye ṭhañi prāpte vikalpa ucyate /~ 16 5, 1, 40 | etasmin viṣaye /~dvyacaḥ iti nitye yati prāpte vacanam /~putrasya 17 5, 3, 41 | START JKv_5,3.41:~ pūrveṇa nitye prāpte vikalpa ucyate /~ 18 5, 4, 109| bhavati samāsāntaḥ /~pūrveṇa nitye prāpte vikalpyate /~praticarmam, 19 7, 2, 27 | yasya vibhāṣā (*7,2.15) iti nitye pratiṣedhe prāpte vikalpārthaṃ 20 7, 3, 70 | kasyacidāśaṅkā syāt, dadāt ity eva nitye prāpte lopaḥ ārabhya māṇo 21 8, 1, 4 | START JKv_8,1.4:~ nitye cārthe vipsāyāṃ ca yad vartate 22 8, 3, 8 | START JKv_8,3.8:~ purveṇa nitye prāpte vikalpaḥ kriyate /~ 23 8, 4, 31 | parivapaṇam /~kr̥tyacaḥ iti nitye prāpte vikalpaḥ /~acaḥ ity 24 8, 4, 33 | pranindanam /~ṇopadeśatvād eteṣāṃ nitye prāpte vikalpaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~