Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] niner 2 ninetha 1 nini 3 ninih 24 ninina 1 ninipratyayo 1 ninir 1 | Frequency [« »] 24 kalah 24 luni 24 nas 24 ninih 24 nitye 24 nyatra 24 pathah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ninih |
Ps, chap., par.
1 3, 1, 134| ādibhyo lyuḥ, grahādibhyo ṇiniḥ, pacādibhyo 'c /~nandi-graha- 2 3, 2, 51 | kumāra-śīrṣayor ṇiniḥ || PS_3,2.51 ||~ _____START 3 3, 2, 51 | etayoḥ upapadayoḥ hanteḥ ṇiniḥ pratyayo bhavati /~kumāra- 4 3, 2, 78 | tācchīlye gamyamāne dhātoḥ ṇiniḥ pratyayo bhavati /~uṣṇabhojī /~ 5 3, 2, 80 | gamyamāne subanta upapade dhātoḥ ṇiniḥ pratyayo bhavati /~samudāyopadhiś 6 3, 2, 81 | gamyamāne dhātoḥ bahulaṃ ṇiniḥ pratyayo bhavati /~abhīkṣṇyaṃ 7 3, 2, 82 | manyateḥ subante upapade ṇiniḥ pratyayo bhavati /~darśanīyamānī /~ 8 3, 2, 83 | pratyayo bhavati /~cakārāṇ ṇiniḥ ca /~yadā pratyaya-arthaḥ 9 3, 2, 85 | START JKv_3,2.85:~ ṇiniḥ anuvartate, na khaś /~yajater 10 3, 2, 86 | karaṇi upapade hanter dhātoḥ ṇiniḥ pratyayo bhavati bhūte kale /~ 11 3, 3, 170| āvaśyaka-ādhamarṇyayor ṇiniḥ || PS_3,3.170 ||~ _____ 12 3, 3, 170| ca kartari vācye dhātoḥ ṇiniḥ pratyayo bhavati /~avaśyaṃkārī /~ 13 3, 3, 171| ṇininā bādhyeran /~kartari ṇiniḥ, bhāva-karmaṇoḥ kr̥tyāḥ, 14 4, 3, 103| kāśyapa-kauśikābhyām r̥ṣibhyāṃ ṇiniḥ || PS_4,3.103 ||~ _____ 15 4, 3, 103| kāśyapa-kauśikābhyām r̥ṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam 16 4, 3, 104| ye vācakāḥ śabdās tebhyo ṇiniḥ pratyayo bhavati tena proktam 17 4, 3, 105| tr̥tīyā-samarthāt prokte ṇiniḥ pratyayo bhavati yat proktaṃ 18 4, 3, 106| śaunaka ity evam ādibhyaḥ ṇiniḥ pratyayo bhavati tena proktam 19 4, 3, 110| ḍhinuk /~pārāśaryaśilālibhyāṃ ṇiniḥ pratyayo bhavati tena proktam 20 5, 1, 99 | guṇotkarṣaḥ sampattiḥ /~āvaśyake ṇiniḥ /~karṇaveṣṭakābhyāṃ saṃpādi 21 5, 2, 69 | putraḥ /~hārī iti āvaśyake ṇiniḥ /~tatra ṣaṣṭhīpratiṣedhāt 22 6, 2, 10 | antevāsibhyaś ca (*4,3.104) iti ṇiniḥ, tasya kaṭha-carakāl luk (* 23 6, 2, 37 | vaiśampāyanāntevāsitvāt ṇiniḥ /~mudgalaḥ kaṇvādiḥ, tadapatyasya 24 6, 2, 37 | vaiśampāyanāntevāsitvāt ṇiniḥ, tasya kaṭhacarakāl luk /~