Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nartisyati 1
nartsyati 1
naruktam 1
nas 24
nasa 7
nasadesah 1
nasah 1
Frequency    [«  »]
24 inah
24 kalah
24 luni
24 nas
24 ninih
24 nitye
24 nyatra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nas

   Ps, chap., par.
1 Ref | grahaṇaṃ bhavaty ekena /~naś-chavy-apraśān (*8,3.7) iti 2 1, 1, 45 | śiṃṣanti /~piṃṣanti /~naś ca apadāntasya jhali (*8, 3 3, 2, 163| iṇ-naś-ji-sartibhyaḥ kvarap || 4 3, 2, 163| START JKv_3,2.163:~ iṇ naś ji sarti ity etebhyo dhātubhyaḥ 5 4, 1, 1 | ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy-os- 6 4, 2, 42 | darśanādañ bhavati /~parśvā ṇas vaktavyaḥ /~parśūnāṃ samūhaḥ 7 5, 1, 2 | anukta-samuccaya-arthatvāt nas taddhite iti lopo na syāt /~ 8 5, 1, 76 | pantha ity ayam ādeśo bhavati ṇaś ca pratyayo nityaṃ gacchati 9 5, 1, 94 | puṃbadbhāvena ṅīpi nivr̥tte nas taddhite (*6,4.144) iti 10 5, 2, 114| viṣaye /~jyotiṣa upadhālopo naś ca pratyayo nipātyate - 11 5, 4, 118| varāhaḥ /~khurakharābhyāṃ nas vaktavyaḥ /~khuraṇāḥ /~kharaṇāḥ /~ 12 6, 1, 63 | śasprabhr̥tipratyayeṣu parataḥ pad dat nas mās hr̥d niś asan yūṣan 13 6, 1, 63 | dhāvate tasyai śyāvadan /~nas - sūkarastvā khanannasā /~ 14 6, 1, 63 | adhisānuṣu iti prāpte /~ [#613]~ nas nāsikāyā yattaskṣudreṣu /~ 15 6, 4, 144| nas taddhite || PS_6,4.144 ||~ _____ 16 6, 4, 163| manojñāditvād vuñ /~tasya nas taddhite (*6,4.144) iti 17 6, 4, 172| yady evaṃ kim artham idam, nas taddhite (*6,4.144) ity 18 7, 1, 12 | āt /~vr̥kṣāt /~plakṣāt /~ṅas ity etasya syādeśo bhavati /~ 19 8, 1, 21 | ṣaṣṭhīcaturthīdvitīyāsthayoḥ yathāsaṅkhyam vas nas ity etāv ādeśau bhavataḥ /~ 20 8, 3, 7 | pumākhyāḥ /~pumācāraḥ //~naś chavy apraśān (*8,3.7) /~ 21 8, 3, 24 | naś ca apadāntasya jhali || 22 8, 3, 30 | naś ca || PS_8,3.30 ||~ _____ 23 8, 4, 27 | naś ca dhātustha-uru-ṣubhyaḥ || 24 8, 4, 27 | START JKv_8,4.27:~ nas ity etasya nakārasya ṇakārādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL