Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lunayavam 1
luñci 1
luñcy 1
luni 24
lunih 2
lunihi 19
lunihi3 1
Frequency    [«  »]
24 hrasva
24 inah
24 kalah
24 luni
24 nas
24 ninih
24 nitye
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

luni

   Ps, chap., par.
1 1, 1, 45 | āṭ-iṭat /~aṭateḥ ṇici luṅi caṅi ṇilope kr̥te tasya 2 1, 3, 29 | samaranta /~ [#59]~arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (* 3 1, 3, 91 | dhydbhyo luṅi || PS_1,3.91 ||~ _____START 4 1, 3, 91 | ātmanepade prāpte dyutādibhyo luṅi parasmaipadaṃ bhavati /~ 5 1, 3, 91 | vyadyotiṣṭa /~aluṭhat, aloṭhiṣṭa /~luṅi iti kim ? dyotate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 4, 37 | START JKv_2,4.37:~ luṅi sani ca parato 'do ghasl̥ 7 2, 4, 37 | l̥dit-karaṇam aṅartham /~luṅi --aghasat, aghasatām, aghasan /~ 8 2, 4, 43 | luṅi ca || PS_2,4.43 ||~ _____ 9 2, 4, 43 | START JKv_2,4.43:~ luṅi ca parataḥ hano vadha ity 10 2, 4, 43 | uttara-arthaḥ /~ātmanepadeṣu luṅi vikalpo yathā syāl liṅi 11 2, 4, 45 | iṇo luṅi || PS_2,4.45 ||~ _____START 12 2, 4, 45 | ity ayam āveśo bhavati luṅi parataḥ /~agāt, agātām, 13 2, 4, 45 | parataḥ /~agāt, agātām, aguḥ /~luṅi iti vartamāne punar luṅ- 14 3, 1, 42 | vidām-akran iti vider luṅi ām nipātyate, gunabhāvaś 15 3, 1, 48 | ādeśo bhavati kartavācini luṅi parataḥ /~ṅakāro guṇa-vr̥ddhi- 16 6, 4, 62 | hano vadha liṅi (*2,4.42), luṅi ca (*2,4.43), iṇo luṅi (* 17 6, 4, 62 | luṅi ca (*2,4.43), iṇo luṅi (*2,4.45), vibhāṣā luṅlr̥ṅoḥ (* 18 6, 4, 73 | āyunak /~āvaḥ iti vr̥ño luṅi mantre ghasahvara iti lerluki 19 6, 4, 88 | bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ /~ 20 6, 4, 120| menakā /~aneśam iti naśeḥ luṅi puṣāditvād aṅ /~menakā iti 21 7, 1, 40 | tramīṃ vr̥kṣasya śākhām /~luṅi bahulaṃ chandasyamāṅyoge ' 22 7, 4, 65 | kanikradat iti - krandeḥ luṅi cleḥ aṅādeśaḥ, dvirvacanam 23 8, 2, 24 | pratyañcamatsāḥ /~kṣarateḥ tsarateś ca luṅi sicaḥ chāndasatvād īḍabhāvaḥ 24 8, 2, 62 | sr̥jidr̥śibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam etat /~māṅyoge 'pi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL