Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kaladhvanor 1 kaladikrrta 1 kaladisu 2 kalah 24 kalaha 8 kalahakarah 1 kalahalacsvarakartrryanam 1 | Frequency [« »] 24 hal 24 hrasva 24 inah 24 kalah 24 luni 24 nas 24 ninih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kalah |
Ps, chap., par.
1 1, 1, 45 | atideśaś ca ayaṃ niyata-kālaḥ /~tena kr̥te dvirvacane 2 1, 2, 57 | saṃveśanāt, eṣo 'dyatanaḥ kālaḥ /~apare punar āhuḥ /~aharubhayato ' 3 1, 2, 57 | rdharātram , eṣo 'dyatanaḥ kālaḥ iti /~tathā+upasarjana-paribhāṣāṃ 4 2, 1, 17 | kāle dohanāya sa tiṣṭhadgu kālaḥ /~khaleyavādīni prathamānatāni 5 2, 1, 28 | kālāḥ || PS_2,1.28 ||~ _____START 6 2, 1, 28 | antyantasamyoga-arthaṃ vacanam /~kālāḥ iti na svarūpa-vidhiḥ /~ 7 2, 1, 29 | START JKv_2,1.29:~ kālāḥ iti vartate /~ktena iti 8 2, 2, 5 | kālāḥ parimāṇinā || PS_2,2.5 ||~ _____ 9 2, 3, 7 | kartr̥-śaktyor madhye kalaḥ /~iha stho 'yam iṣvāsaḥ 10 2, 3, 29 | syāt, ayam asmāt pūrvaḥ kālaḥ iti /~añcu-uttarapada -- 11 3, 3, 131| bhavati, na ca vākyagamyaḥ kālaḥ padasaṃskāravelāyām upayujyate 12 3, 3, 163| atisr̥ṣṭah, bhavataḥ prāpta-kālaḥ kaṭakaraṇe /~kimarthaṃ praiṣādiṣu 13 3, 3, 167| iha kasmān na bhavati, kālaḥ pacati bhūtāni iti ? praiṣādi- 14 3, 4, 1 | bhaviṣyatkālaḥ / tatra bhūtaḥ kālaḥ bhaviṣyatkālena abhisambadhyamānaḥ 15 4, 1, 22 | krītā pañcāśvā /~daśāśvā /~kālaḥ ca saṅkhyā na parimāṇam /~ 16 4, 2, 3 | nakṣatreṇa yuktaṃ kālaḥ || PS_4,2.3 ||~ _____START 17 4, 2, 3 | pratyayamutpādayanti puṣyeṇa yuktaḥ kālaḥ /~puṣya-samīpasthena candramasā 18 4, 2, 3 | candramasā yuktā rātriḥ /~kālaḥ iti kim ? puṣyeṇa yuktaś 19 4, 2, 35 | smin vartate nāvayajñikaḥ kālaḥ /~pākayajñaikaḥ /~pūrṇamāsādaṇ /~ 20 4, 2, 75 | arthasambandhaḥ /~saṅgataḥ kalaḥ saṅkalaḥ /~saṅklena nirvr̥ttaḥ 21 5, 1, 107| prāptam ity asmin viṣaye /~kālaḥ prāpto 'sya kālyaḥ tāpaḥ /~ 22 6, 2, 61 | satataprahasitaḥ, satataprahasitaḥ /~kālāḥ iti dvitīyāsamāso 'yam /~ 23 6, 4, 149| tiṣyeṇa nakṣatreṇa yuktaḥ kālaḥ taiṣaḥ /~pauṣaḥ /~antikasya 24 7, 3, 18 | nakṣatram, tābhiḥ yuktaḥ kālaḥ ity aṇ /~tasya lubaviśeṣe (*