Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] inadeso 2 iñadinam 2 iñadyapavado 1 inah 24 iñah 11 iñaiva 1 inajadibhyah 1 | Frequency [« »] 24 grahanena 24 hal 24 hrasva 24 inah 24 kalah 24 luni 24 nas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances inah |
Ps, chap., par.
1 1, 1, 39 | ca kr̥te rūpam /~eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca 2 1, 1, 40 | kr̥ñ-vadi (*3,4.16) iti iṇaḥ, kr̥ñaś ca tosun pratyayaḥ /~ 3 2, 3, 70 | odanaṃ bhojako vrajati /~inaḥ khalv api grāmaṃ gamī /~ 4 2, 4, 45 | START JKv_2,4.45:~ iṇaḥ gā ity ayam āveśo bhavati 5 3, 1, 109| upeyam ? eḥ etad rūpaṃ, na iṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 3, 2, 109| śabdā nipātyante /~upapūrvād iṇaḥ kvasuḥ, dvirvacanam abhyāsa- 7 3, 3, 38 | parāv anupātyaya iṇaḥ || PS_3,3.38 ||~ _____START 8 3, 3, 99 | mana-vida-ṣuñ-śīṅ-bhr̥ñ-iṇaḥ || PS_3,3.99 ||~ _____START 9 5, 4, 152| inaḥ striyām || PS_5,4.152 ||~ _____ 10 6, 1, 86 | ity ekādeśasya asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /~ 11 7, 4, 69 | dīrgha iṇaḥ kiti || PS_7,4.69 ||~ _____ 12 8, 1, 30 | kūjati śakaṭam ity arthaḥ /~iṇaḥ śatari rūpam etat /~yuktam 13 8, 3, 1 | yastvāyantaṃ vasunā prātaritvaḥ /~iṇaḥ prātaḥpūrvasya chandasi 14 8, 3, 39 | iṇaḥ ṣaḥ || PS_8,3.39 ||~ _____ 15 8, 3, 39 | apadādau iti vartate /~iṇaḥ uttarasya visarjanīyasya 16 8, 3, 39 | yajuste /~ita uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate /~tatra 17 8, 3, 39 | saḥ iti ca vartate /~tatra iṇaḥ paro yo visarjanīyaḥ tasya 18 8, 3, 57 | ita uttaraṃ yad vakṣyāmaḥ, iṇaḥ kavargāc ca ity evaṃ tad 19 8, 3, 61 | ṣabhūte sani parataḥ abhyāsāt iṇaḥ uttarasya ādeśasakārasya 20 8, 3, 78 | iṇaḥ ṣīdhvaṃ-luṅ-liṭāṃ dho 'ṅgāt || 21 8, 3, 79 | START JKv_8,3.79:~ iṇaḥ parasmāt iṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ 22 8, 3, 79 | luluviḍhve, luluvidhve /~iṇaḥ ity eva, āsiṣīdhvam /~atha 23 8, 3, 79 | darśanam, aṅgāt iti nivr̥ttam, iṇaḥ ity anuvartate, tataś ca 24 8, 3, 79 | anuvartate, tataś ca yakārād eva inaḥ paro 'nantaraḥ iṭ iti pakṣe