Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrasima 1 hrasisthah 2 hrasiyan 2 hrasva 24 hrasvabhavan 1 hrasvabhavapakse 1 hrasvabhavini 1 | Frequency [« »] 24 gotram 24 grahanena 24 hal 24 hrasva 24 inah 24 kalah 24 luni | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrasva |
Ps, chap., par.
1 Ref | pratyācakṣate /~tathā ca sati ṅamo hrasva-adaci ṅamuṇ nityam(*8,3. 2 1, 1, 9 | sānunāsikā niranunāsikāś ca hrasva-dīrgha-pluta-bhedād aṣṭādaśa 3 1, 1, 9 | ācakśate /~sandhy-akṣarāṇāṃ hrasvā na santi, tāny api dvādaśa- 4 1, 1, 45 | ghrasva-ādeśe (*1,1.48) /~eco hrasva-ādeśe kartavye ik eva hrasvo 5 1, 1, 45 | atikhaṭvaḥ /~atimālaḥ /~hrasva-ādeśe iti kim ? de3vadatta /~ 6 1, 2, 9 | kr̥te bhatet /~anarthakam tu hrasva-arthaṃ dīrghāṇāṃ tu prasajyate // 7 1, 2, 27 | trimātrikāṇāṃ praśliṣṭa-nirdeśaḥ /~hrasva-dīrgha-plutaḥ iti dvandva- 8 1, 2, 27 | evaṃ kālo aj yathā-kramaṃ hrasva-dīrgha-plutaḥ ity evaṃ sañjño 9 1, 2, 27 | artham /~dīrgha-plutayoḥ hrasva-sañjñā mā bhūt /~ālūya, 10 1, 2, 27 | iti vibhāṣā tuṅ mā bhūt /~hrasva-dīrgha-pluta-pradeśāḥ -- 11 1, 2, 28 | iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā 12 1, 2, 32 | ardhamātra-upalakṣyate /~hrasva-grahaṇam atantram /~sarveṣām 13 1, 2, 32 | atantram /~sarveṣām eva hrasva-dīrgha-plutānāṃ svaritānām 14 5, 1, 122| vatsa /~manda /~svādu /~hrasva /~dīrgha /~priya /~vr̥ṣa /~ 15 5, 3, 88 | bhavati /~kasya apavādaḥ /~hrasvā kuṭī kuṭīraḥ /~śamīraḥ /~ 16 5, 3, 89 | bhavati /~kasya apavādaḥ /~hrasvā kuṭūḥ kutupam /~carmam ayaṃ 17 5, 3, 90 | apavādaḥ /~ṣakāro ṅīṣarthaḥ /~hrasvā kāsūḥ kāsūtarī /~goṇītarī /~ 18 6, 1, 73 | bhavati /~icchati /~yacchati /~hrasva eva atra āgamī, na tu tadantaḥ /~ 19 6, 1, 176| hrasva-nuḍbhyāṃ matup || PS_6,1. 20 6, 4, 156| sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ 21 6, 4, 156| 4.156:~ sthūla dūra yuva hrasva kṣipra kṣudra ity eteṣāṃ 22 6, 4, 156| yaviṣṭhaḥ /~yavīyān /~hrasva - hrasiṣṭhaḥ /~hrasimā /~ 23 7, 3, 109| vāvacanaṃ prāṅ ṇau caṅyupadhāyā hrasva ity etasmāt /~itaḥ prakaraṇāt 24 7, 4, 7 | taprakaraṇaṃ dīrghe 'pi sthānini hrasva eva yathā syāt, acīkr̥tat