Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
grahanaka 2
grahanakasastrasya 1
grahanal 2
grahanam 579
grahanamadesatvat 1
grahanamanayatra 1
grahanamarthantaranirasa 1
Frequency    [«  »]
672 atra
646 tatra
590 tasya
579 grahanam
549 evam
538 tu
530 arthah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

grahanam

1-500 | 501-579

    Ps, chap., par.
501 6, 1, 214| kyabvidhau hi vr̥ña eva grahaṇam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 502 6, 2, 25 | ādyudāttāni /~śrajyakanām ādeśānāṃ grahaṇam iti sāmarthyāttadvaduttarapadaṃ 503 6, 2, 26 | lakṣaṇapratipadokayoḥ pratipadoktasya+eva grahaṇam it paribhāṣayā kumāraḥ śramaṇādibhiḥ (* 504 6, 2, 28 | tu tatra pratipadoktasya grahaṇam icchanti teṣāṃ samāsāntodāttatvam 505 6, 2, 117| anarthakayor api manasor iha grahaṇam /~nañsubhyām (*6,2.172) 506 6, 2, 133| paryāyāṇāṃ viśeṣāṇāṃ ca grahaṇaṃ bhavati /~ācāryaputraḥ /~ 507 6, 2, 151| vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam /~kārakāt ity eva, prakr̥tiḥ /~ 508 6, 2, 153| tvarthanirdeśarthena tadarthānāṃ grahaṇam iti pratipadoktatvād eva 509 6, 2, 160| asya dvyanubandhakasya api grahaṇam ikārāder vidhānasāmarthyād 510 6, 2, 187| /~sphigapūtakukṣīṇāṃ grahaṇam abahuvrīhyartham adhruvārtham 511 6, 3, 26 | sahavāpanirdiṣṭās teṣām iha grahaṇaṃ bhavati /~tena brahamaprajāpatī, 512 6, 3, 36 | darśanīyamāninī iyamasyāḥ /~mānino grahaṇam astryartham asamānādhikaraṇārthaṃ 513 6, 3, 50 | hr̥llāsaḥ /~lekha iti aṇantasya grahaṇam iṣyate /~ghañi tu hr̥dayasya 514 6, 3, 53 | śarīrāvayavavacanasya pādaśabdasya grahaṇam iha iṣyat, tena paṇapādamāṣaśatad 515 6, 3, 62 | ekadugdham /~liṅgaviśiṣṭasya grahaṇam ekaśabdahrasvatvaṃ prayojayati /~ 516 6, 3, 65 | iṣtakādibhyas tadantasya api grahaṇaṃ bhavati /~pakveṣṭakacitam /~ 517 6, 3, 110| eva visāyapūrvasya ahnasya grahaṇaṃ jñāpakam /~tena madhyamahnaḥ 518 6, 3, 112| taparaḥ, taparatvād ākārasya grahaṇaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 519 6, 3, 133| iti thādeśasya ṅītvapakṣe grahaṇaṃ, tena+iha na bhavati, śr̥ṇota 520 6, 4, 14 | parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau 521 6, 4, 23 | bhanakti /~hinasti /~śakāravato grahaṇam kim ? yajñānām /~yatnānām /~ 522 6, 4, 34 | anuśiṣṭau iti, tasya+eva+idaṃ grahaṇam iṣyate /~āṅaḥ śāsu icchāyām 523 6, 4, 66 | pīyate /~pepīyate /~pāter iha grahaṇaṃ na asti, lugvikaraṇatvāt /~ 524 6, 4, 66 | jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati /~hāyate /~ṣo ' 525 6, 4, 131| vasugrahaṇe kvasor api grahaṇam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 526 7, 1, 1 | anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam 527 7, 1, 7 | vetteḥ iti lugvikaraṇasya grahaṇaṃ kim ? iha bhūt, vinte, 528 7, 1, 13 | iti caturthyekavacanasya grahaṇam /~akārāntād aṅgād uttarasya 529 7, 1, 18 | sāmānyagrahaṇārthaḥ, auṭo 'pi grahaṇaṃ yathā syāt /~ [#777]~ aukāro ' 530 7, 1, 21 | aṣṭau paśya /~kr̥tākārasya grahaṇaṃ kim ? aṣṭa tiṣṭhanti /~aṣṭa 531 7, 1, 21 | paśya /~etad eva kr̥tātvasya grahaṇaṃ jñāpakam aṣṭana ā vibhaktau (* 532 7, 1, 55 | atra saṅkhyāpradhānasya grahaṇaṃ bhavati /~paramaṣaṇṇām /~ 533 7, 1, 58 | pratyayavidhāv eva numanuṣaktayor grahaṇam /~dhātugrahaṇam ca+iha kriyate 534 7, 1, 71 | ikāranirdeśāt yuja samādhau ity asya grahaṇaṃ na bhavati /~yujamāpannā 535 7, 1, 85 | bhāvyam anena savarṇānāṃ grahaṇaṃ na bhavati iti śuddho hy 536 7, 1, 100| lākṣaṇikasya apy atra grahaṇam iṣyate /~cikīrṣati ity atra 537 7, 2, 9 | auṇādikasya+eva taśabdasya grahaṇam iṣyate, na punaḥ ktasya, 538 7, 2, 10 | nirdeśo ñiṣvidā ity asya grahaṇaṃ bhūt iti /~udātta eva 539 7, 2, 23 | curādiṣu /~tayor iha sāmānyena grahaṇam /~viśabdanapratiṣedhaś ca 540 7, 2, 29 | ayaṃ seṭ, tayor ubhayor iha grahaṇam ity ubhayatra vibhāṣā iyam /~ 541 7, 2, 38 | iti vr̥ṅvr̥ñoḥ sāmānyena grahaṇam /~tasmād uttarasya ̄kārāntebhyaś 542 7, 2, 49 | ity etasya bhauvādikasya grahaṇam, śapā nirdeśāt /~vibhariṣati, 543 7, 2, 67 | bhavitavyam /~ghaser api yadi grahaṇam iha na kriyate tadā dvirvacanāt 544 7, 2, 68 | videstaudādikasya lābhārthasya grahaṇam /~jñānārthasya tu nityaṃ 545 7, 2, 78 | asya api śluvikaraṇasya grahaṇam atra+iṣyate /~tasya karmavyatihāre 546 7, 3, 36 | gatau iti dvayor api dhātvor grahaṇam /~ ity api gatireṣaṇayoḥ, 547 7, 3, 37 | śoṣaṇe ity asya api iha grahaṇam icchanti /~ rakṣaṇe ity 548 7, 3, 37 | śāchāsāhvāvyāvepāṃ kr̥tātvānāṃ grahaṇaṃ pukaḥ prāptimākhyātum /~ 549 7, 3, 44 | sāmarthyāt pratyayasthasya grahaṇam śakyate vijñātum /~kāt iti 550 7, 3, 46 | ikarādeśo bhavati /~udīcāṃ grahaṇaṃ vikalpārtham /~ibhyikā, 551 7, 3, 47 | ity eva siddhe yad iha grahaṇaṃ tadupasarjanārtham /~avidyamānā 552 7, 3, 57 | tathāpi lākṣaṇikatvāt tasya grahaṇaṃ na bhavati, jijyatuḥ, jijyuḥ 553 7, 3, 75 | śabartham /~camer āṅpūrvasya grahaṇam /~iha bhūt, vamati /~ 554 7, 3, 77 | yacchati /~iṣer udito grahaṇam /~iha bhūt, iṣyati, iṣṇāti 555 7, 3, 79 | jāyate /~janer daivādikasya grahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 556 7, 3, 88 | sūter lugvikaranasya+idaṃ grahaṇam /~suvatisūyayor vikaraṇena 557 7, 3, 105| kārīṣagandhyayoḥ /~āpaḥ iti pito grahaṇaṃ kim ? kīlālapā brahmaṇena /~ 558 7, 4, 9 | avadigyire /~dayateḥ iti dīṅo grahaṇaṃ na tu daya dāne ity asya /~ 559 7, 4, 13 | kano 'pi sānubandhakasya grahaṇam iha bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 560 7, 4, 54 | mīnātiminotyoḥ dvayor api grahaṇam iṣyate /~mitsati /~pramitsati /~ 561 8, 2, 18 | r̥kārasthaḥ, tayor dvayor api grahaṇam /~laḥ ity api sāmanyam eva /~ 562 8, 2, 18 | lākṣaṇikatvāt iha kr̥paḥ iti grahaṇaṃ na asti /~kr̥paṇakr̥pīṭakrapūrādayo ' 563 8, 2, 20 | girateḥ gr̥ṇāteś ca sāmānyena grahaṇam icchanti /~apare tu giratereva, 564 8, 2, 25 | luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati //~ghasibhasor 565 8, 2, 36 | rājabhrājoḥ padāntārthaṃ grahaṇam, jhalādirābhyāmiṭā paryavapadyate /~ 566 8, 2, 37 | dhakārasya bakāropasr̥ṣṭasya grahaṇaṃ kim ? dādaddhi /~dadha dhāraṇe 567 8, 2, 56 | vicāraṇe ity asya vider iha grahaṇam iṣyate /~evaṃ hy uktam - 568 8, 2, 80 | bhāvyamānena apy ukāreṇa savarṇānāṃ grahaṇam iṣyate iti ekamātrikasya 569 8, 2, 85 | devadatta he3 /~punar haihayor grahaṇam antyayor api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 570 8, 2, 86 | paryāyārtham /~prācām iti grahaṇaṃ vikalpārtham /~āyuṣmānedhi 571 8, 2, 99 | tatra aviśeṣāt sarvasya grahaṇam /~pratiśravaṇe yad vākyaṃ 572 8, 3, 21 | lākṣaṇikatvād veñādeśasya grahaṇam iha na asti, uttarārthaṃ 573 8, 3, 22 | vr̥kṣā hasanti /~sarveṣāṃ grahaṇaṃ śākaṭāyanasya api lopo yathā 574 8, 3, 46 | prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti /~pātra - ayaspātram /~ 575 8, 3, 85 | pituḥ iti rephāntayor etad grahaṇam /~ekadeśavikr̥tasya ananyatvād 576 8, 4, 6 | vr̥kṣavanaspatyor iha bhedena grahaṇaṃ draṣtavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 577 8, 4, 17 | pariṇimayate /~ iti maṅmeṅor grahaṇam iṣyate /~syati - praṇiṣyati /~ 578 8, 4, 68 | anena vivr̥tena akāreṇa grahaṇaṃ neṣyate /~tena tayoḥ saṃvr̥to 579 8, 4, 68 | sarvaguṇasya mātrikasya grahaṇam iṣyate /~tena sarvaguṇaḥ


1-500 | 501-579

IntraText® (V89) Copyright 1996-2007 EuloTech SRL