Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] grahanavata 4 grahanaya 1 grahane 29 grahanena 24 grahanesu 5 grahanesuca 1 grahanopadhikat 1 | Frequency [« »] 24 chatrah 24 dah 24 gotram 24 grahanena 24 hal 24 hrasva 24 inah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances grahanena |
Ps, chap., par.
1 Ref | para upadiśyate /~tasya yar-grahaṇena yay-grahaṇena ca grahaṇe 2 Ref | tasya yar-grahaṇena yay-grahaṇena ca grahaṇe sati, svarnayati, 3 Ref | parasavarṇe kr̥te tasya yar-grahaṇena grahaṇād dvirvacanaṃ yathā 4 1, 3, 17 | praviśati /~ya-dāgamās tad-grahaṇena gr̥hyante tena aṭā na asti 5 2, 1, 63 | grahīṣyate, kiṃ jātiparipraśna-grahaṇena ? evaṃ tarhy etaj jñāpayati 6 2, 4, 52 | 3,1.40) iti pratyāhāra-grahaṇena aster grahaṇa-sāmarthyāt /~ 7 3, 1, 149| lavakaḥ /~samabhihāra-grahaṇena atra sadhukāritvaṃ lakṣyate /~ 8 3, 3, 6 | vr̥ttaṃ kiṃvr̥ttam /~vr̥tta-grahaṇena tadvibhaktyantaṃ pratīyāt /~ 9 3, 3, 40 | cauryaṃ bhavati /~hastādāna-grahaṇena pratyāsattir ādeyasya lakṣyate /~ 10 3, 4, 111| sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? evaṃ tarthi laṅ eva yo 11 4, 1, 101| ity ato na bhavati /~gotra-grahaṇena yañiñau viśeṣyete /~tadantāt 12 4, 1, 120| START JKv_4,1.120:~ strī-grahaṇena ṭābādi-pratyayāntāḥ śabdā 13 4, 2, 113| jñāpakād anyatra prācya-grahaṇena bharata-grahaṇaṃ na bhavati 14 4, 3, 80 | ity etasmin viṣaye /~aṅka-grahaṇena tasya+idam arthasāmānyaṃ 15 4, 3, 104| eva bhavanti, kiṃ kalāpi-grahaṇena ? tathā vaiśampāyanāntevāsī 16 4, 3, 156| apavādaḥ /~saṅkhyā api parimāṇa-grahaṇena gr̥hyate, na rūḍhiparimāṇam 17 5, 1, 12 | prakr̥tau pratyayaḥ /~tadartha-grahaṇena prakr̥ter ananyārthatā ākhyāyate /~ 18 5, 1, 131| bhāvakarmaṇoḥ /~laghupūrva-grahaṇena prātipadika-samudāyo viśeṣyate /~ 19 5, 1, 131| iti igantaḥ /~laghupūrva-grahanena sa eva viśeṣyate, paścāt 20 5, 2, 59 | ca abhidheye /~matvartha-grahaṇena samarthavibhaktiḥ, prakr̥tiviśeṣanaṃ, 21 5, 2, 97 | gaḍumān /~anyatarasyāṃ grahaṇena matup samuccīyate, na tu 22 5, 2, 136| matuppratyayo bhavati /~anyatarasyāṃ grahaṇena prakr̥taḥ iniḥ samuccīyate /~ 23 6, 1, 73 | ity atra tuk abhyāsasya grahaṇena na gr̥hyate iti haladiḥśeṣeṇa 24 6, 1, 214| dvyanubandhakatvāt ṇyato yad grahaṇena grahaṇaṃ na asti iti tit