Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
daghnac 2
daghnañ 3
dagukosalakarmaracchagavrrsanam 1
dah 24
daha 9
dahatistatha 1
dahe 2
Frequency    [«  »]
24 bhasya
24 bhavato
24 chatrah
24 dah
24 gotram
24 grahanena
24 hal
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dah

   Ps, chap., par.
1 Ref | iti ṅakāreṇa /~ñamantāḍ-ḍaḥ iti ñakāreṇa-api grahaṇam- 2 1, 3, 7 | vakṣyati /~saptamyāṃ janer ḍaḥ (*3,2.97) -upasarajaḥ, mandurajaḥ /~ 3 2, 4, 38 | praghasaḥ /~upasarge 'daḥ (*3,3.59) ity ap //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 1, 92 | śrutir asti saptamyāṃ janer ḍaḥ (*3,2.97) iti, upasarajaḥ, 5 3, 2, 48 | dūra-pāra-sarva-ananteṣu ḍaḥ || PS_3,2.48 ||~ _____START 6 3, 2, 97 | saptamyāṃ janer ḍaḥ || PS_3,2.97 ||~ _____START 7 3, 2, 97 | saptamyanta upapade janer dhatoḥ ḍaḥ pratyayo bhavati /~upasare 8 3, 2, 98 | upapade jātivarjite janer ḍaḥ pratyayo bhavati /~ [#232]~ 9 3, 2, 99 | upasarge ca upapade janeḥ ḍaḥ pratyayo bhavati sañjñāyāṃ 10 3, 2, 100| anupūrvāt janeḥ karmaṇi upapade ḍaḥ pratyayo bhavati /~ [#232]~ 11 3, 2, 101| upapadeṣu kārakeṣu janeḥ ḍaḥ pratyayo dr̥śyate /~saptamyām 12 3, 3, 59 | upasarge 'daḥ || PS_3,3.59 ||~ _____START 13 5, 2, 45 | asminn adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 ||~ _____START 14 5, 2, 45 | saptamyarthe daśāntāt prātipadikāt ḍaḥ pratyayo bhavati yat tatprathamāsamartham 15 5, 2, 45 | yasya saṅkhyā tadādhikye ḍaḥ kartavyo mato mama //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 2, 46 | adhikam ity anuvartate, ḍaḥ iti ca /~śadantāt prātipadikāt 17 5, 2, 46 | prātipadikāt viṃśateś ca ḍaḥ pratyayo bhavati tad asminn 18 5, 3, 72 | kasya ca daḥ || PS_5,3.72 ||~ _____START 19 6, 3, 124| eva, prattam /~avattam /~daḥ iti kim ? vitīrṇam /~nitīrṇam /~ 20 7, 4, 46 | dattaḥ /~dattavān /~dattiḥ /~daḥ iti kim ? dhītaḥ /~dhītavān /~ 21 8, 2, 3 | ścyotati, raṭ ścyotati iti ḍaḥ si ḍhuṭ (*8,3.21) iti prāpnoti /~ 22 8, 2, 42 | niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 ||~ _____START 23 8, 2, 72 | sraṃsu-dhvaṃsv-anaḍuhāṃ daḥ || PS_8,2.72 ||~ _____START 24 8, 3, 29 | ḍaḥ si ḍhuṭ || PS_8,3.29 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL