Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
chatradharah 1
chatradibhyo 2
chatradih 1
chatrah 24
chatrahasitam 1
chatraih 1
chatram 8
Frequency    [«  »]
24 bahuvrihih
24 bhasya
24 bhavato
24 chatrah
24 dah
24 gotram
24 grahanena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

chatrah

   Ps, chap., par.
1 2, 4, 58 | iti kim ? vāmarathyasya chātrāḥ vāmarathāḥ /~kurv-ādibhyo 2 2, 4, 70 | luki pratiṣiddhe āgastīyāḥ chatrāḥ iti vr̥ddha-lakṣaṇaścho 3 3, 2, 122| bhavanti /~vasanti iha purā chātrāḥ, avātsur iha purā chātrāḥ, 4 3, 2, 122| chātrāḥ, avātsur iha purā chātrāḥ, avasanniha purā chātrāḥ, 5 3, 2, 122| chātrāḥ, avasanniha purā chātrāḥ, ūṣur iha purā chātrāḥ /~ 6 3, 2, 122| purā chātrāḥ, ūṣur iha purā chātrāḥ /~asme iti kim ? naḍena 7 4, 1, 18 | śākalyāyanī /~śākalyasya+ime chātrāḥ śākalāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 4, 1, 89 | pratiṣidhyate /~gargāṇām chātrāḥ gārgīyāḥ /~vātsīyāḥ /~ātreyīyāḥ /~ 9 4, 1, 90 | ṭhak, bhāgavittikaḥ /~tasya chātrāḥ, pūrvavad yuvapratyaye nivr̥tte, 10 4, 1, 90 | chaḥ, taikāyanīyaḥ /~tasya chātraḥ, yuva-pratyaye nivr̥tte 11 4, 1, 90 | kāpiñjalādyaḥ /~tasya chātrāḥ, ṇye nivr̥tte iñaś ca (* 12 4, 1, 90 | glaucukāyanaḥ /~tasya chātrāḥ, yuva-pratyaye nivr̥tte 13 4, 1, 91 | phak, gārgyāyaṇaḥ /~tasya chātrāḥ gārgīyāḥ, gārgyāyaṇīyāḥ /~ 14 4, 1, 91 | phiñ, yāskāyaniḥ /~tasya chātrāḥ yāskīyāḥ, yāskāyanīyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 1, 151| vāmarathyāyanaḥ /~vāmarathyasya chātrāḥ vāmarathāḥ /~vāmarathāni 16 4, 2, 111| chasya apavādaḥ /~kāṇvāḥ chātrāḥ /~gaukakṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 4, 4, 62 | pavādaḥ /~chatraṃ śīlam asya chātraḥ /~chādanādāvaraṇāc chatram /~ 18 4, 4, 62 | tacchidrāvaraṇapravr̥ttaḥ chatraśīlaḥ śīṣyaḥ chātraḥ /~sthā-śabdo 'tra paṭhyate, 19 6, 2, 36 | luk kriyate /~āpiśaler chātrāḥ āpiśalāḥ, ity ubhayathāpyācaryopasarjanaścāntevāsī 20 6, 2, 37 | apatyaṃ śākalyaḥ, tasya chātrāḥ śākalāḥ /~kaṇvādibhyo gotre (* 21 6, 2, 37 | apatyaṃ laukākṣiḥ, tasya chātrāḥ laukākṣāḥ /~strīkumāram /~ 22 6, 2, 37 | suśrutasya pr̥thoś ca chātrāḥ, prāgdīvyato ' (*4,1.83) /~ 23 6, 3, 35 | puṃvadbhāvo vaktavyaḥ /~bhavatyāḥ chātrāḥ bhāvatkāḥ /~bhavadīyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 7, 3, 3 | praharaṇam asya yāṣṭīkaḥ yataḥ chātrāḥ yātāḥ /~pratiṣedhavacanam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL