Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavatiti 1 bhavatiyam 1 bhavatkah 2 bhavato 24 bhavatoh 5 bhavator 4 bhavatordevadattah 1 | Frequency [« »] 24 atmanepadesu 24 bahuvrihih 24 bhasya 24 bhavato 24 chatrah 24 dah 24 gotram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavato |
Ps, chap., par.
1 2, 2, 15 | śāyikā /~bhavata āsikā /~bhavato 'gragāmikā /~tr̥c cartaryeva 2 3, 3, 111| tāvat - bhavataḥ śāyikā /~bhavato 'gragrāsikā /~arhe - arhati 3 3, 4, 23 | ktvā-ṇamulau pratyayau na bhavato 'nākāṅkṣe vācye /~yatra 4 4, 2, 48 | yañ cha ity etau pratyayau bhavato 'nyatarasyāṃ tasya samūhaḥ 5 4, 4, 130| matvayarthe yatkhau pratyayau bhavato 'hanyabhidheye /~ojasyamahaḥ /~ 6 5, 1, 51 | kan ity aitau pratyayau bhavato haratyādiṣv artheṣu /~vasnaṃ 7 5, 1, 119| tavatalau pratyayau bhavataḥ /~bhavato 'smād abhidhānapratyayau 8 5, 2, 111| yathāsaṅkhyam īrannīracau pratyayau bhavato matvarthe /~kāṇdīraḥ /~aṇdīraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 2, 116| prātipadikebhyaḥ iniṭhanau pratyayau bhavato matvarthe /~matub bhavaty 10 5, 2, 125| āṭac ity etau pratyayau bhavato matvarthe bahubhāṣiṇi abhidheye /~ 11 5, 3, 51 | yathāsaṅkhyaṃ kan-lukau ca bhavato mānapaśvaṅgayor bhāgayor 12 5, 3, 63 | neda sādha ity etāv ādeśau bhavato 'jādyoḥ parataḥ /~tayoś 13 6, 1, 12 | abhyāsasya /~pāṭer aci parato dve bhavato ṇiluk ca bhavati /~abhyāsasya 14 6, 3, 90 | etau yathāsaṅkhyam ādeśau bhavato dr̥gdr̥śavatuṣu /~īdr̥k /~ 15 6, 3, 108| kavam kā ity etāv ādeśau bhavato vibhāṣā /~kavapathaḥ, kāpathaḥ, 16 6, 4, 77 | iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye parataḥ /~ 17 6, 4, 77 | iyaṅuvaṅbhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /~cayanam /~ 18 7, 1, 102| ittvottvābhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /~āstaraṇam /~ 19 7, 2, 95 | tubhya mahya ity etāv ādeśua bhavato ṅayi parataḥ /~tubhyam /~ 20 7, 2, 96 | tava mama ity etāv ādeśau bhavato ṅasi parataḥ /~tava /~mama /~ 21 7, 2, 99 | catasr̥ ity etāv ādeśau bhavato vibhaktau parataḥ /~tisraḥ /~ 22 7, 3, 39 | anyatarasyāṃ nuk luk iy etāv āgamau bhavato ṇau parataḥ snehavipātane ' 23 8, 1, 6 | ity etaṣāṃ pādapūraṇe dve bhavato dvirvacanena cet pādaḥ pūrvate /~ 24 8, 2, 108| idutoḥ yakāravakārādeśau bhavato 'ci saṃhitāyāṃ viṣaye /~