Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhasuram 2
bhasvan 1
bhasvarah 1
bhasya 24
bhasyadhe 5
bhasyakarastvaha 1
bhasyakarasya 1
Frequency    [«  »]
24 asman
24 atmanepadesu
24 bahuvrihih
24 bhasya
24 bhavato
24 chatrah
24 dah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhasya

   Ps, chap., par.
1 1, 1, 45 | pratidivan ity etasya bhasya (*6,4.129) ity adhikr̥tya 2 1, 3, 11 | 1) /~aṅgasya (*6,4.1) /~bhasya (*6,4.129) /~padasya (*8, 3 1, 4, 18 | maināsīt /~bhapradeśāḥ -- bhasya (*6,4.129) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 161| anudātto ṅīp udāttaḥ /~bhasya ṭerlopaḥ (*7,1.88) /~pathaḥ /~ 5 6, 4, 129| bhasya || PS_6,4.129 ||~ _____ 6 6, 4, 129| START JKv_6,4.129:~ bhasya ity ayam adhikāraḥ ā adhyāyaparisamāapteḥ /~ 7 6, 4, 129| ita ūrdhvam anukamiṣyāmaḥ bhasya ity evaṃ tadvedivyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 4, 130| paśya /~dvipadā kr̥tam /~bhasya iti kim ? dvipādau /~dvipādaḥ //~ [# 9 6, 4, 130| gr̥hyate /~tadantasya aṅgasya bhasya pat ity ayam ādeśo bhavati /~ 10 6, 4, 131| JKv_6,4.131:~ vasvantasya bhasya samprasāraṇaṃ bhavati /~ 11 6, 4, 132| vāhaḥ ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ 12 6, 4, 134| 134:~ an ity evam antasya bhasya akāralopo bhavati /~rājñaḥ 13 6, 4, 138| añcatirluptanakāro gr̥hyate /~tadantasya bhasya akārasya lopo bhavati /~ 14 6, 4, 140| 140:~ ākārāntasya dhātoḥ bhasya lopo bhavati /~kīlālapaḥ 15 6, 4, 142| START JKv_6,4.142:~ bhasya viṃśateḥ tiśabdasy aṅiti 16 6, 4, 144| JKv_6,4.144:~ nakārāntasya bhasya ṭeḥ lopo bhavati taddhite 17 6, 4, 146| JKv_6,4.146:~uvarṇāntasya bhasya guṇo bhavati taddhite parataḥ /~ 18 6, 4, 147| ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati /~kāmaṇḍaleyaḥ /~ 19 6, 4, 148| ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca lopo 20 6, 4, 149| eteṣāṃ yakārasya upadhāyāḥ bhasya lopo bhavati īti paratastaddhite 21 6, 4, 153| tebhyaḥ uttarasya chasya bhasya taddhite parato lug bhavati /~ 22 6, 4, 155| START JKv_6,4.155:~bhasya ṭerlopo bhavati iṣṭhemeyassu 23 7, 1, 88 | bhasya ṭer lopaḥ || PS_7,1.88 ||~ _____ 24 8, 2, 79 | 2.79:~ rephavakārāntasya bhasya kur chur ity etayos ca dīrgho


IntraText® (V89) Copyright 1996-2007 EuloTech SRL