Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahuvrihes 4 bahuvrihi 10 bahuvrihigrahanam 1 bahuvrihih 24 bahuvrihikah 1 bahuvrihinirdesah 1 bahuvrihinirdeso 1 | Frequency [« »] 24 akarasya 24 asman 24 atmanepadesu 24 bahuvrihih 24 bhasya 24 bhavato 24 chatrah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahuvrihih |
Ps, chap., par.
1 1, 1, 28 | grahaṇaṃ kim ? samāsa eva yo bahuvrīhiḥ, tatra vibhāṣā yathā syāt /~ 2 1, 1, 28 | bahuvrīhivad bhāvena yo bahuvrīhiḥ, tatra mā bhūt /~dakṣiṇa- 3 1, 1, 45 | yogo 'syāḥ iti vyadhikaraṇo bahuvrīhiḥ /~ata eva nipātanāc ca saptamyā 4 1, 2, 57 | pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ, pūrvapada-artha-pradhāno ' 5 1, 4, 62 | 62:~ itiḥ pare yasmāt iti bahuvrīhiḥ /~anukaranam anitiparaṃ 6 2, 2, 23 | śeṣo bahuvrīhiḥ || PS_2,2.23 ||~ _____START 7 2, 2, 24 | dvayor vr̥ttau na sidhyati //~bahuvrīhiḥ samānādhikaraṇānam iti vaktavyam /~ 8 2, 3, 66 | niyamyate /~ubhayaprāptau iti bahuvrīhiḥ /~ubhayoḥ prāptir yasmin 9 2, 4, 16 | nuprayujyate, itaratra bahuvrīhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 1, 28 | bahuvrīher ity eva /~ann-anto yo bahuvrīhiḥ upadhālopī, tasmād anyatarasyāṃ 11 4, 1, 53 | vilūnā ca iti /~na ayaṃ bahuvrīhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 4, 7 | avidyamānāni ṣaḍkṣīṇi asya iti bahuvrīhiḥ /~bahuvrīhau sakthyakṣṇoḥ 13 5, 4, 10 | itikaraṇo vivakṣārthaḥ /~tena bahuvrīhiḥ sasthānaśabdārtham upasthāpayati, 14 5, 4, 73 | saṅkhyayāvyayāsanna iti yo bahuvrīhiḥ tasya+idaṃ grahaṇam /~upadaśāḥ /~ 15 5, 4, 127| 127:~ karmavyatihāre yo bahuvrīhiḥ tasmād ic pratyayo bhavati /~ 16 6, 1, 13 | kumudasya+iva gandho 'sya iti bahuvrīhiḥ, tatra upamānāc ca (*5,4. 17 6, 1, 23 | prapūrvasya iti ṣaṣṭhyarthe bahuvrīhiḥ ? praḥ pūrvo yasya dhātūpasargasamudāyasya 18 6, 2, 8 | smin iti vā nivātam iti bahuvrīhiḥ /~tatra kuḍyādihetuke nivāte 19 6, 2, 81 | śitiḥ pādo 'sya iti tripado bahuvrīhiḥ /~tatra ekaśitiśabdas taddhitārthottarapadaḥ 20 6, 2, 140| śuna itva śepaḥ asya iti bahuvrīhiḥ /~tatra śepapucchalāṅgūleṣu 21 6, 2, 175| bhavati /~bahuyavo deśaḥ bahuvrīhiḥ /~bahutilaḥ /~kapi pūrvam (* 22 6, 2, 187| sarvatra prādisamāso, bahuvrīhiḥ, avyayībhāvo vā /~sphigapūtakukṣīṇāṃ 23 6, 2, 197| ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, tatra vibhāṣā antaḥ udātto 24 8, 1, 9 | bhavati, bahuvrīhir eva yo bahuvrīhiḥ iti vijñānāt /~nana, susu,