Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atmanepadayor 1 atmanepade 12 atmanepadena 3 atmanepadesu 24 atmanepadesv 4 atmanepadi 1 atmanepadottamaikavacane 2 | Frequency [« »] 24 agaccha 24 akarasya 24 asman 24 atmanepadesu 24 bahuvrihih 24 bhasya 24 bhavato | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atmanepadesu |
Ps, chap., par.
1 1, 2, 11 | liṅ-sicau ātmanepadeṣu || PS_1,2.11 ||~ _____START 2 1, 2, 11 | samprasāraṇaṃ hi syāt /~ātmanepadeṣu iti kim ? asrākṣit /~adrākṣīt /~ 3 1, 2, 12 | antād dhātoḥ parau liṅ-sicau ātmanepadeśu jhal-ādī kitau bhavataḥ /~ 4 1, 2, 13 | START JKv_1,2.13:~ liṅ-sicāv ātmanepadeṣu iti vartate /~gamer-dhātoḥ 5 1, 2, 13 | gamer-dhātoḥ paru liṅ-sicau ātmanepadeṣu jhal-ādī vā kitau bhavataḥ /~ 6 1, 2, 15 | START JKv_1,2.15:~ sica ātmanepadeṣu iti vartate /~yamer dhātor 7 1, 2, 15 | sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ /~gandhanaṃ sūcanaṃ, 8 1, 2, 16 | START JKv_1,2.16:~ yamaḥ sij-ātmanepadeṣu iti vartate /~yamer dhātoḥ 9 1, 2, 16 | pratyayao vibhāṣā kid bhavati ātmanepadeṣu parataḥ /~upāyata kanyām, 10 1, 2, 17 | START JKv_1,2.17:~ sij-ātmanepadeṣu iti vartate /~tiṣṭhater 11 1, 2, 17 | eśaḥ sic ca kid bhavati ātmanepadeṣu parataḥ /~upāsthita, upāsthiṣātām, 12 1, 4, 101| vas, mas iti uttamaḥ /~ātmanepadeṣu - ta, ātām, jha iti prathamaḥ /~ 13 2, 4, 43 | yogavibhāga uttara-arthaḥ /~ātmanepadeṣu luṅi vikalpo yathā syāl 14 2, 4, 44 | prāpte vikalpa ucyate /~ātmanepadeṣu parato hano luṅy anyatarasyāṃ 15 3, 1, 54 | ārabhyate /~lipi-sici-hva ātmanepadeṣu parataḥ cleḥ aṅ-ādeśo bhavati 16 7, 1, 5 | START JKv_7,1.5:~ ātmanepadeṣu yo jhakāraḥ, tasya anakārāntāt 17 7, 1, 5 | lunate /~lunatām /~alunata /~ātmanepadeṣu iti kim ? cinvanti /~lunanti /~ 18 7, 1, 8 | adādeśe kr̥te ruṭ /~lopasya ātmanepadeṣu (*7,2.41) iti takāralopaḥ /~ 19 7, 1, 41 | lopas ta ātmanepadeṣu || PS_7,1.41 ||~ _____START 20 7, 1, 41 | START JKv_7,1.41:~ ātmanepadeṣu yastakāraḥ tasya chandasi 21 7, 1, 41 | ātmānamanr̥taṃ kurute /~ātmanepadeṣu iti kim ? vatsaṃ duhanti 22 7, 2, 42 | liṅsicor ātmanepadeṣu || PS_7,2.42 ||~ _____START 23 7, 2, 42 | āstariṣṭa, āstarīṣṭa /~ātmanepadeṣu iti kim ? prāvāriṣṭām /~ 24 7, 2, 43 | hr̥ṣīṣṭa /~akr̥ta /~ahr̥ta ātmanepadeṣu ity eva, adhvārṣīt /~asmārṣīt /~