Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asmakih 1 asmakinah 2 asmamayam 1 asman 24 asmanah 1 asmanam 2 asmanas 1 | Frequency [« »] 24 abhipraye 24 agaccha 24 akarasya 24 asman 24 atmanepadesu 24 bahuvrihih 24 bhasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asman |
Ps, chap., par.
1 3, 1, 103| JKv_3,1.103:~ r̥ gatau, asmāṇ ṇyati prāpte svāmi-vaiśyayoḥ 2 3, 1, 123| niṣṭarkyaḥ iti kr̥tī chedane ity asmān nispūrvāt kyapi prāpte ṇyat, 3 4, 1, 110| pratyayo vijñāyate /~aśva /~aśman /~śaṅkha /~bida /~puṭa /~ 4 4, 1, 123| vigraja /~vīja /~śvan /~aśman /~aśva /~ajira //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 80 | rapratyayo bhavati /~aśmaraḥ /~aśman /~yūṣa /~rūṣa /~mīna /~darbha /~ 6 4, 2, 80 | sakthaca /~yūpa /~aṃśa /~ega /~aśman /~kūṭa /~malina /~tīrtha /~ 7 4, 2, 80 | aṇḍa /~kambalika /~citra /~aśman /~atisvan /~pathin pantha 8 4, 2, 90 | pippala /~pippalīmūla /~aśman /~arka /~parṇa /~suparṇa /~ 9 5, 1, 39 | brahmavarcasyam /~aśva /~aśman /~gaṇa /~ūrṇā /~umā /~vasu /~ 10 5, 1, 50 | mūla /~akṣa /~sthūṇā /~aśman /~aśva /~ikṣu /~khaṭvā /~ 11 5, 2, 64 | pippasā /~picaṇḍa /~aśani /~aśman /~vicaya /~caya /~jaya /~ 12 5, 3, 63 | atiśayena antikaṃ nedīyaḥ /~idam asmān nediyaḥ /~sarve ime bāḍhamadhīyate, 13 5, 4, 94 | START JKv_5,4.94:~ anas aśman ayas saras ity evam antāt 14 6, 1, 118| prakr̥tyā bhavanti /~āpo asmān mātaraḥ śundhayantu /~juṣaṇo 15 6, 2, 91 | bhūta adhika sañjīva madra aśman kajjala ity etāni pūrvapadāni 16 7, 1, 29 | bhavati /~yuṣman brāhmaṇān /~asmān brāhmaṇān /~yuṣman brāhmaṇīḥ /~ 17 7, 1, 29 | brāhmaṇān /~yuṣman brāhmaṇīḥ /~asmān brāhmaṇīḥ /~yuṣmān kulāni /~ 18 7, 1, 29 | brāhmaṇīḥ /~yuṣmān kulāni /~asmān kulāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 7, 2, 87 | yuvām /~āvām /~yuṣmān /~asmān /~ādeśārthaṃ vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 8, 1, 24 | paśyati, yuṣmān vā paśyati, asmān vā paśyati /~vā - grāmastava 21 8, 1, 24 | paśyati, yuṣmān vā paśyati, asmān vā paśyati /~ [#890]~ ha - 22 8, 1, 24 | paśyati, yuṣmān ha paśyati, asmān ha paśyati /~aha - grāmastava 23 8, 1, 24 | paśyati, yuṣmān aha paśyati, asmān aha paśyati /~eva - grāmastava+ 24 8, 1, 24 | paśyati, yuṣmān eva paśyati, asmān eva paśyati /~yuktagrahaṇaṃ