Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akaras 3
akarasakarayoh 1
akarasuddha 1
akarasya 24
akarat 1
akaravam 1
akaravatas 1
Frequency    [«  »]
24 167
24 abhipraye
24 agaccha
24 akarasya
24 asman
24 atmanepadesu
24 bahuvrihih
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

akarasya

   Ps, chap., par.
1 2, 4, 42 | antaś ca ayam ādeśaḥ /~tatra akārasya lopo bhavati /~tasya sthānivadbhāvād 2 3, 2, 61 | na lābha-arthasya videḥ, akārasya vivakṣatatvāt /~sad - śuciṣat /~ 3 3, 3, 107| striyām yuc pratyayo bhavati /~akārasya apavādaḥ /~kāraṇā /~hāraṇā /~ 4 3, 4, 95 | ity eva /~leṭsambhandhinaḥ ākārasya aikāra-ādeśo bhavati /~prathamapuruṣa- 5 4, 1, 178| śaukreyī /~kasya punar akārasya pratyayasya yaudheyādibhyo 6 6, 1, 125| pragr̥hyād ukārāt parasya akārasya savarṇadīrghatvaṃ pratyanimittatvād 7 6, 3, 112| paraḥ taparaḥ, taparatvād ākārasya grahaṇaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 4, 110| ukārapratyayāntasya karoteḥ akārasya sthāne ukāraḥ ādeśo bhavati 9 6, 4, 111| 4.111:~ śnasya asteś ca akārasya lopo bhavati sārvadhātuke 10 6, 4, 111| bhinatti /~asti /~śnasoḥ iti ākārasya pararūpatvaṃ śakandhvādisu 11 6, 4, 112| etasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati sārvadhātuke 12 6, 4, 137| saṃyogād uttarasya anaḥ akārasya lopo na bhavati /~parvaṇā /~ 13 6, 4, 138| gr̥hyate /~tadantasya bhasya akārasya lopo bhavati /~dadhīcaḥ 14 7, 2, 7 | halāder aṅgasya laghor akārasya iḍādau sici parasmaipadapare 15 7, 2, 81 | START JKv_7,2.81:~ ākārasya ṅidavayavasya ākārāntād 16 7, 2, 92 | tathā ca sati tvamayor akārasya yo 'ci (*7,2.89) iti yakāre 17 7, 2, 116| JKv_7,2.116:~ aṅgopadhāyā akārasya sthāne ñiti ṇiti ca pratyaye 18 7, 3, 44 | pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, 19 7, 4, 1 | sati hrasvabhāvino 'ṅgasya akārasya upadhātvaṃ vihitam iti hrasvo 20 7, 4, 47 | ṣaṣṭhyantaṃ sthāninirdeśartham ity ākārasya sthāne takāro bhavati /~ 21 7, 4, 70 | 7,4.70:~ abhyāsasya ādeḥ akārasya dīrgho bhavati liṭi parataḥ /~ 22 7, 4, 89 | pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati caraṇaṃ 23 8, 3, 3 | aṭi parato roḥ pūrvasya ākārasya sthāne nityam anunāsikādeśo 24 8, 3, 56 | turāsāham /~saḥ iti kim ? ākārasya bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL