Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adyupamanat 1 adyutat 1 aga 1 agaccha 24 agacchad 1 agacchami 1 agacchani 1 | Frequency [« »] 24 151 24 167 24 abhipraye 24 agaccha 24 akarasya 24 asman 24 atmanepadesu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances agaccha |
Ps, chap., par.
1 1, 2, 33 | bhedati rodhānam ekaśrutiḥ /~āgaccha bho māṇavaka devadatta3 /~ 2 1, 2, 33 | devadatta3 /~dūrāt iti kim ? āgaccha bho māṇavaka devadatta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 2, 37 | subrahmanyom /~indrāgaccha, hariva āgaccha, medhātithermeṣa vr̥ṣaṇaśvasya 4 1, 2, 37 | udātto vidhīyate /~indra āgaccha ity āmantritam ādy-udattam /~ 5 1, 2, 37 | triyate /~tad evam indra āgaccha iti catvāra udāttāḥ /~paścima 6 1, 2, 37 | paścima eko 'nudāttaḥ /~hariva āgaccha ityanayaiva prakriyayā catvāra 7 1, 2, 37 | vidhāne udāttaḥ iti vartate /~agaccha iti dva-udāttau /~antyo ' 8 8, 1, 51 | karaṇādi kārakāntaram /~āgaccha devadatta grāmam, drakṣyasi 9 8, 1, 51 | grāmam, drakṣyasi enam /~āgaccha devadatta grāmam, odanaṃ 10 8, 1, 51 | drakṣyasi enam /~lr̥ṭ iti kim ? āgaccha devadatta grāmam, paśyasi 11 8, 1, 51 | kārakam sarvānyat iti kim ? āgaccha devadatta grāmam, pitā te 12 8, 1, 51 | pāsyante /~sarvagrahaṇam kim ? āgaccha devadatta grāmam, tvaṃ cāhaṃ 13 8, 1, 52 | yadi bhavati ity arthaḥ /~āgaccha devadatta, grāmaṃ paśya /~ 14 8, 1, 52 | devadatta, grāmaṃ paśya /~āgaccha viṣṇumitra, grāmaṃ śādhi /~ 15 8, 1, 52 | kārakaṃ sarvānyat ity eva, āgaccha devadatta grāmam, paśyatu 16 8, 1, 52 | sarvagrahaṇānuvr̥ttestu iha bhavaty eva, āgaccha devadatta grāmam tvaṃ cāhaṃ 17 8, 1, 53 | kārakaṃ sarvānyad bhavati /~āgaccha devadatta, grāmaṃ praviśa, 18 8, 1, 53 | grāmaṃ praviśa, praviśa /~āgaccha devadatta, grāmaṃ praśādhi, 19 8, 1, 53 | praśādhi /~sopasargam iti kim ? āgaccha devadatta, grāmaṃ paśya /~ 20 8, 2, 84 | hūtam, śabdena sambodhanam /~āgaccha bho māṇavaka devadatta3 /~ 21 8, 2, 84 | bho māṇavaka devadatta3 /~āgaccha bho māṇavaka yajñadatta3 /~ 22 8, 2, 84 | iṣyate /~dūrāt iti kim ? āgaccha bho māṇavaka devadatta /~ 23 8, 2, 84 | iha na bhavati, devadatta āgaccha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 8, 2, 107| viṣṇubhūte3 ghātayiṣyāmi tvā /~āgaccha bho māṇavaka viṣṇubhūte /~