Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yunas 2 yunastih 1 yune 1 yuni 23 yunih 1 yuñjah 2 yuñjau 2 | Frequency [« »] 23 visesana 23 vrrddhat 23 yas 23 yuni 22 aluk 22 ama 22 antat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yuni |
Ps, chap., par.
1 2, 4, 35 | ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti 2 2, 4, 58 | ṇya-kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 ||~ _____ 3 2, 4, 58 | ṇyaḥ (*4,1.151) , tasmād yūni iñ, tasya luk /~kauravyaḥ 4 2, 4, 58 | 4,1.114) it yaṇ, tasmād yūni iñ, tasya luk /~śvāphalkaḥ 5 2, 4, 58 | r̥ṣyaṇ (*4,1.114), tasmād yūni iñ, tasya luk /~vāsiṣṭhaḥ 6 2, 4, 58 | ādibhyo 'ñ (*4,1.104), tasmād yūni iñ, tasya luk /~baidaḥ pitā /~ 7 2, 4, 58 | phiñ (*4,1.154), tasmād yūni prāg dīvyato 'ṇ (*4,1.83), 8 2, 4, 58 | ādibhyo 'ṇ (*4,1.112), tasmād yūni ata iñ (*4,1.95), tasya 9 2, 4, 58 | pitā /~kauhaḍi putraḥ /~yūni iti kim ? vāmarathyasya 10 4, 1, 89 | iñaḥ ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti 11 4, 1, 89 | antasya pravr̥ttau bahuṣu lopo yūni, baidasya baidayor vā apatyaṃ 12 4, 1, 90 | yūni luk || PS_4,1.90 ||~ _____ 13 4, 1, 91 | START JKv_4,1.91:~ yūni ity eva /~pūrvasūtreṇa nitye 14 4, 1, 94 | yogavibhāgaḥ kartavyaḥ /~gotrād yūni pratyayo bhavati /~tato ' 15 4, 1, 94 | bhavati /~tato 'striyām /~yūni yad uktaṃ tat striyāṃ na 16 4, 1, 100| gotrādhikāre 'pi sāmarthyād yūni pratyayo vijñāyate /~gotrādhikāras 17 4, 1, 101| eva ayaṃ pratyayaḥ, gotrād yūni pratyayo bhavati iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 1, 110| paṭhyante tebhyaḥ sāmārthyād yūni pratyayo vijñāyate /~aśva /~ 19 4, 1, 147| glaucukāyanikaḥ /~gotrādyūni iti yūni pratyayo bhavati /~gotram 20 4, 1, 149| āgatasya ṇya-kṣatriya-arṣa-ñito yūni lug aṇ-iñoḥ (*2,4.58) iti 21 4, 1, 154| tathā ca ṇyakṣatriyārṣañito yūni lugaṇiñoḥ (*2,4.58) ity 22 6, 2, 37 | apatyam iti r̥ṣyaṇ, tadapatye yūni ya iñ tasya ṇyakṣatriyārṣañito 23 6, 2, 37 | tasya ṇyakṣatriyārṣañito yūni lugaṇiñoḥ (*2,4.58) iti