Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yarsisthah 1
yarthah 1
yartham 1
yas 23
yasa 2
yasabdasya 1
yasabdo 1
Frequency    [«  »]
23 vibhaktih
23 visesana
23 vrrddhat
23 yas
23 yuni
22 aluk
22 ama
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yas

   Ps, chap., par.
1 1, 1, 45 | piṇḍān /~yāteḥ yaṅ-antāt yaś ca yaṅaḥ (*3,2.176) iti 2 1, 2, 37 | subrahmaṇyāyām ekaśrutir na bhavati /~yas tu lakṣaṇa-prāptaḥ svaritas 3 1, 2, 56 | apatya-mātraṃ, na+ubhau /~yaś ca lokato 'rthaḥ siddhaḥ 4 1, 2, 72 | tattac chisyate /~sa ca yaś ca yau /~yaś ca kaśca kau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 2, 72 | chisyate /~sa ca yaś ca yau /~yaś ca kaśca kau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 44 | ca /~prasitaḥ prasaktaḥ, yas tatra nityam eva avabaddhaḥ 7 3, 2, 176| yaś ca yaṅaḥ || PS_3,2.176 ||~ _____ 8 3, 2, 179| dhanikādhamarṇayor antare yas tiṣṭhati sa pratibhūr ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 76 | prakr̥tena pratyayena /~ap ca, yaś ca aparaḥ prāpnoti /~tena 10 3, 4, 111| yathā syāt, laṅvad-bhāvena yas tasya bhūt, loṭo laṅvat (* 11 4, 1, 154| pratyayāntena sāhacaryāt /~yas tu kurv-ādihyo ṇyaḥ (*4, 12 4, 2, 81 | JKv_4,2.81:~ deśe tannāmni yaś cāturarthikaḥ pratyayaḥ 13 4, 4, 89 | artham /~dhenoḥ sugāgamo yaś ca pratyayaḥ nipātyate /~ 14 4, 4, 138| 4,4.138:~ soma-grahaṇaṃ yaś ca anuvartate /~maya iti 15 5, 1, 2 | kṣaḥ /~nabhyamañjanam /~yas tu śarīra-avayavād yat (* 16 5, 1, 136| tvavacanaṃ talo bādhanārtham /~yas tu jāti-śabdo brāhmaṇaparyāyo 17 5, 2, 138| tābhyāṃ ba bha yus ti tu ta yas ity ete sapta pratyayā bhavanti 18 6, 1, 169| uttarapadaprakr̥tisvarena citśabdaḥ udāttaḥ /~yas tu vigrahābhāvena nityasamāsas 19 6, 4, 12 | niyamena nivr̥ttiḥ kriyate /~yas tu na upadhālakṣaṇaḥ sa 20 6, 4, 93 | yo 'sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau 21 7, 1, 21 | tasminn idam ārabhyate /~yas tu supo dhātuprātipadikayoḥ (* 22 7, 2, 48 | asya ayaṃ vikalpa iṣyate /~yas tu iṣa gatau iti daivādikaḥ, 23 8, 2, 18 | tena yaḥ kevalo repho, yaś ca r̥kārasthaḥ, tayor dvayor


IntraText® (V89) Copyright 1996-2007 EuloTech SRL