Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrrddhasajña 1
vrrddhasañjña 4
vrrddhasya 5
vrrddhat 23
vrrddhata 1
vrrddhattudho 1
vrrddhatvad 1
Frequency    [«  »]
23 svaro
23 vibhaktih
23 visesana
23 vrrddhat
23 yas
23 yuni
22 aluk
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vrrddhat

   Ps, chap., par.
1 4, 1, 90 | bhāgavittiḥ /~tasya apatyaṃ yuvā, vr̥ddhāṭ ṭhak sauvīreṣu bahulam (* 2 4, 1, 148| vr̥ddhāṭ ṭhak sauvīreṣu bahulam || 3 4, 1, 148| iti prakr̥ti-viśeṣaṇam /~vr̥ddhāt sauvīragotrād apatye bahulaṃ 4 4, 1, 159| START JKv_4,1.159:~ udīcāṃ vr̥ddhāt iti vartate /~putrāntam 5 4, 1, 171| janapadaśabddat kṣatriyāt ity eva /~vr̥ddhāt prātipadikāt ikārāntāt ca, 6 4, 1, 171| bhavati /~año 'pavādaḥ /~vr̥ddhāt tāvat - āmbaṣṭhyaḥ /~sauvīryaḥ /~ 7 4, 2, 114| anuvartate /~sāmānyena vidhānam /~vr̥ddhāt prātipadikāt chaḥ pratyayo 8 4, 2, 115| START JKv_4,2.115:~ vr̥ddhāt ity eva /~bhavac-chabdād 9 4, 2, 115| ity eva /~bhavac-chabdād vr̥ddhāt ṭhak-chasau pratyayau bhavataḥ 10 4, 2, 116| kāśikā /~baidikī /~baidikā /~vr̥ddhāt ity atra anuvartate /~ye 11 4, 2, 117| START JKv_4,2.117:~ vr̥ddhāt ity eva /~vāhīkagrāma-vācibhyaḥ 12 4, 2, 118| START JKv_4,2.118:~ vr̥ddhāt iti vartate, vāhīkagrāmebhyaḥ 13 4, 2, 119| START JKv_4,2.119:~ vr̥ddhāt eti nāvuvartate, uttarasūtre 14 4, 2, 120| vr̥ddhat prācām || PS_4,2.120 ||~ _____ 15 4, 2, 120| deśe ity eva /~u-varṇāntāt vr̥ddhāt prāgdeśab-vācinaḥ /~prātipadikāt 16 4, 2, 121| START JKv_4,2.121:~ vr̥ddhāt iti vartate, deśe iti ca /~ 17 4, 2, 121| upadhāc ca deśa-abhidhāyino vr̥ddhāt prātipadikāt vuñ pratyayo 18 4, 2, 122| START JKv_4,2.122:~ vr̥ddhāt ity eva, deśe iti ca /~anta- 19 4, 2, 123| START JKv_4,2.123:~ vr̥ddhat ity eva, deśe iti ca /~tadviśesaṇaṃ 20 4, 2, 124| START JKv_4,2.124:~ vr̥ddhāt ity eva, deśe iti ca /~tadviśeṣanaṃ 21 4, 2, 142| 4,2.142:~ deśe ity eva, vr̥ddhāt iti ca /~kanthādy-uttarapadād 22 4, 2, 142| uttarapadād deśa-vācino vr̥ddhāt prātipadikāc chaḥ pratyayo 23 4, 3, 11 | śaiṣikaḥ /~aṇo 'pavādaḥ /~vr̥ddhāt tu chaṃ paratvād bādhate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL