Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visesalaksana 1 visesam 1 visesan 1 visesana 23 visesanabhidhanac 1 visesanam 103 visesananam 2 | Frequency [« »] 23 samhitayam 23 svaro 23 vibhaktih 23 visesana 23 vrrddhat 23 yas 23 yuni | Jayaditya & Vamana Kasikavrtti IntraText - Concordances visesana |
Ps, chap., par.
1 1, 3, 33 | pr̥thagyogakaraṇam upasarga-viśeṣaṇa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 58 | pr̥tagyoga-karanam uttarasañjñā-viśeṣaṇa-artham /~upasargāḥ kriyā- 3 2, 1, 57 | viśeṣaṇaṃ, bhedyaṃ viśeṣyam /~viśeṣaṇa-vāci subantaṃ viśeṣya-vācinā 4 2, 2, 16 | samasyate /~sāmarthyād akasya viśeṣaṇa-arthaṃ kartr̥-grahaṇam, 5 2, 2, 20 | evakārakaraṇam upapada-viśeṣana-artham /~amā+eva yat tulya- 6 2, 2, 36 | niṣṭhā ? na+eṣa niyamaḥ, viśeṣaṇa-viśeṣya-bhavasya vivakṣā 7 2, 3, 1 | vibhaktīnām upadiṣṭāḥ, tatra viśeṣaṇa-artham idam ārabhyate - 8 2, 4, 49 | gāṅo 'nubandha-grahaṇaṃ viśeṣana-artham, gāṅ kuṭādibhyo ' 9 3, 1, 48 | cakāraḥ caṅi (*6,1.11) iti viśeṣaṇa-arthaḥ /~acīkarat /~ajīharat /~ 10 3, 1, 76 | anekārthatvād dhātūnāṃ viśeṣaṇa-upādānam /~takṣṇoti kāṣṭham, 11 3, 1, 78 | śnān nalopaḥ (*6,4.23) iti viśeṣaṇa-arthaḥ /~ruṇaddhi /~bhinatti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 3, 2, 38 | khaci hrasvaḥ (*6,4.94) iti viśeṣaṇa-arthaḥ /~khakāro mumarthaḥ /~ 13 3, 2, 58 | pratyayasya kuḥ (*8,2.62) iti viśeṣaṇa-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 3, 2, 60 | yādr̥śaḥ, yādr̥k /~kaño ñakāro viśeṣaṇa-arthaḥ, ṭhak ṭhañ kañ iti /~ 15 3, 2, 67 | apr̥ktasya (*6,1.67) iti, viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (* 16 3, 3, 43 | tac ca bhāve /~cakāro viśeṣaṇa-arthaḥ ṇacaḥ striyām añ (* 17 3, 3, 56 | ghaño 'pavādaḥ /~cakāro viśeṣaṇa-arthaḥ, antaḥ (*6,2.143) 18 3, 3, 118| dvy-upasargasya (*6,4.96) viśeṣaṇa-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 19 3, 3, 174| bādhā mā bhūt iti /~cakāro viśeṣaṇa-arthaḥ, na ktici dīrghaś 20 3, 4, 78 | iṭaṣṭakāraḥ iṭo 't (*3,4.106) iti viśeṣaṇa-arthaḥ, tib-ādibhir ādeśais 21 4, 1, 2 | nubandhā yathāyogam uccāraṇa-viśeṣaṇa-arthāḥ /~auṭaḥ ṭakāraḥ suṭ 22 4, 1, 66 | noṅdhātvoḥ (*6,1.175) iti viśeṣaṇa-arthaḥ /~dīrghoccāraṇaṃ 23 4, 1, 98 | iño 'pavādaḥ /~cakāro viśeṣaṇa-arthaḥ vrāta-cphañor astriyām (*