Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vibhakti 19 vibhaktibhir 1 vibhaktibhyas 1 vibhaktih 23 vibhaktikam 1 vibhaktinam 3 vibhaktinimittasvarac 1 | Frequency [« »] 23 sambuddhau 23 samhitayam 23 svaro 23 vibhaktih 23 visesana 23 vrrddhat 23 yas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vibhaktih |
Ps, chap., par.
1 1, 1, 38 | taddhitaś ca asarva-vibhaktiḥ || PS_1,1.38 ||~ _____START 2 1, 1, 38 | taddhitāntaḥ śabdo 'sarva-vibhaktiḥ avyaya-sañjño bhavati /~ 3 1, 1, 38 | vibhakter utpattiḥ so 'sarva-vibhaktiḥ /~tataḥ, yataḥ, tatra, yatra, 4 1, 1, 38 | dvau, bahavaḥ /~asarva-vibhaktiḥ iti kim ? aupagavaḥ, aupagavau, 5 1, 4, 97 | svāminaḥ karmapravacanīya-vibhaktiḥ saptamī bhavati, kadācit 6 4, 1, 82 | pratyayāvadhiścāyam adhikāraḥ, prāgdiśo vibhaktiḥ (*5,3.1) iti vāvat /~svārthikeṣu 7 4, 2, 3 | 4,2.3:~ tr̥tīyāsamartha-vibhaktiḥ anuvartate /~tena iti tr̥tīyāsamarthād 8 4, 2, 68 | yathāyogaṃ tr̥tīyā samartha-vibhaktiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 3, 24 | yadā tu na saptamī samartha-vibhaktiḥ pūrvāhṇaḥ soḍhaḥ asya iti 10 4, 3, 95 | START JKv_4,3.95:~ samartha-vibhaktiḥ pratyayārthaś ca anuvartate /~ 11 4, 4, 28 | tad iti dvitīyāsamartha-vibhaktiḥ /~prati anu ity evaṃ pūrvebhyaḥ 12 4, 4, 93 | pratyayārthasāmarthyalabhyā samartha-vibhaktiḥ /~chandaḥ-śabdāt tr̥tīyāsamarthān 13 5, 1, 37 | karaṇe tr̥tīyā samartha-vibhaktiḥ /~anyatrān abhidhānān na 14 5, 1, 94 | tad iti dvitiyāsamartha-vibhaktiḥ /~sā ca atyantasaṃyoge /~ 15 5, 3, 1 | prāg-diśo vibhaktiḥ || PS_5,3.1 ||~ _____START 16 5, 4, 49 | vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, tadantād vā tasiḥ pratyayo 17 6, 1, 168| sāv eka-acas tr̥tīyā-ādir vibhaktiḥ || PS_6,1.168 ||~ _____ 18 6, 1, 168| iti kim ? vācau /~vācaḥ /~vibhaktiḥ iti kim ? vāktarā /~vāktamā /~ 19 6, 1, 175| nudāttasya (*8,2.4) iti vibhaktiḥ svaryate /~dhātuyaṇaḥ khalv 20 6, 1, 180| ṣaṭtricaturbhyo yā jñālādir vibhaktiḥ tadante pade upottamaṃ udāttaṃ 21 6, 1, 182| sāv ekācas tr̥tīyādir vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /~ 22 6, 1, 183| 183:~divaḥ parā jhalādir vibhaktiḥ na+udāttā bhavati /~dyubhyām /~ 23 6, 1, 184| ity etasmāt parā jhalādir vibhaktiḥ anyatarasyāṃ na+udāttā bhavati /~