Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svarnadirghatvam 1 svarnadirghatvanivrrttyartham 1 svarnayati 1 svaro 23 svaropacarah 1 svarta 1 svartha 3 | Frequency [« »] 23 samasyante 23 sambuddhau 23 samhitayam 23 svaro 23 vibhaktih 23 visesana 23 vrrddhat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svaro |
Ps, chap., par.
1 1, 1, 45 | ntyāt pūrvam (*6,2.174) iti svaro na bhavati /~acaḥ iti kim ? 2 5, 4, 68 | tatpuruṣe tulyārtha ity eṣa svaro bhavati /~uccair dhuraḥ /~ 3 6, 1, 158| eko varjyate ? yasya asau svaro vidhīyate /~vakṣyati - dhātoḥ (* 4 6, 1, 158| bādhate /~lunītaḥ iti tasa eva svaro bhavati /~vibhaktisvarānnañsvaro 5 6, 1, 166| icchanti atitistrau ity atra svaro mā bhūt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 167| pūrvavidhau sthānivattvād ayaṃ svaro na bhavati catasraḥ paśya 7 6, 1, 195| lasarvadhātukanighāte kr̥te yaka eva svaro bhavati /~janādīnām upadeśe 8 6, 1, 196| pūrvam udāttam ity ayam eva svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 207| thaghañ (*6,2.144) iti prāptaḥ svaro bādhyate /~kartari iti kim ? 10 6, 2, 30 | nudāttasya (*8,2.4) ity eṣa svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 2, 43 | kuberabaliḥ /~prakr̥tivikārabhāve svaro 'yam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 2, 49 | vyavahitasya gater ayaṃ svaro na bhavati /~anantare punar 13 6, 2, 52 | ñcatau vapratyayaḥ ity eva svaro bhavati vapratiṣedhena /~ 14 6, 2, 139| tatra sati śiṣṭatvād āma eva svaro bhavati ity eke /~prapacatideśyādyarthaṃ 15 6, 2, 175| vartate tasmāt naña iva svaro bhavati /~nañsubhyām (*6, 16 6, 3, 92 | nudāttasya (*8,2.4) ity eṣa svaro bhavati /~viṣvagdevayoḥ 17 6, 3, 109| iti kapratyayaḥ /~[#725]~ svaro rohatau chandasyutvaṃ vaktavyam /~ 18 7, 1, 73 | bhūdastu lopaḥ svaraḥ katham /~svaro vai śrūyamāṇe 'pi lupte 19 7, 2, 99 | śasi (*6,1.137) ity eṣa svaro mā bhūt /~catasr̥ṇām ity 20 7, 2, 99 | halādiḥ (*6,1.179) ity eva svaro bhavati /~halādigrahaṇasāmarthyān 21 8, 2, 3 | 173) antodāttāt ity eṣa svaro bhavati /~anuma iti pratiṣedho 22 8, 2, 3 | dvyajanāt (*6,1.205) ity eṣa svaro na prāpnoti, kṣībena tarati 23 8, 2, 108| nudāttasya (*8,2.4) ity eṣa svaro na bhavati //~kiṃ nu yaṇā