Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samhitasabdo 2 samhitasañjño 1 samhitayah 1 samhitayam 23 samhitiko 1 samhitoruh 1 samhiya 1 | Frequency [« »] 23 prabhrrti 23 samasyante 23 sambuddhau 23 samhitayam 23 svaro 23 vibhaktih 23 visesana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samhitayam |
Ps, chap., par.
1 1, 2, 39 | svaritāt saṃhitāyām anudāttānām || PS_1,2.39 ||~ _____ 2 1, 2, 39 | eka-śrutiḥ iti vartate /~saṃhitāyaṃ viśaye svaritāt pareṣām 3 6, 1, 72 | saṃhitāyām || PS_6,1.72 ||~ _____START 4 6, 1, 72 | ita uttaraṃ yad vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /~ 5 6, 1, 72 | dadhyatra /~madhvatra /~saṃhitāyām iti kim ? dadhi atra /~madhu 6 6, 1, 73 | vartate /~chakāre parataḥ saṃhitāyāṃ viṣaye hrasvasya tugāgamo 7 6, 1, 115| avyapare iti paṭhanti, te saṃhitāyām iha yad ucyate tasya sarvasya 8 6, 1, 126| 1.126:~ āṅo 'ci parataḥ saṃhitāyāṃ chandasi viṣaye 'nunāsikādeśo 9 6, 1, 132| tadarthena sambaddhaḥ, tasya saṃhitāyāṃ viṣaye hali parato lopo 10 6, 3, 114| saṃhitāyām || PS_6,3.114 ||~ _____ 11 6, 3, 114| START JKv_6,3.114:~ saṃhitāyām ity ayam adhikāraḥ /~yad 12 6, 3, 114| iti ūrdhvam anukramiṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /~ 13 6, 3, 114| tvā gopatiṃ śūra gonām /~saṃhitāyām iti kim ? vidma, hi, tvā, 14 6, 3, 116| pūrvapadasya dīrgho bhavati saṃhitāyāṃ viṣaye /~nahi - upānat /~ 15 8, 2, 108| tayor y-v-āv aci saṃhitāyām || PS_8,2.108 ||~ _____ 16 8, 2, 108| yakāravakārādeśau bhavato 'ci saṃhitāyāṃ viṣaye /~saṃhitāyām ity 17 8, 2, 108| ci saṃhitāyāṃ viṣaye /~saṃhitāyām ity etac cādhikr̥tam /~ita 18 8, 2, 108| ādhyāyaparisamāpteḥ yad vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /~ 19 8, 2, 108| kim ? agnā3i /~paṭā3u /~saṃhitāyām iti kiṃ ? agnā3i indram /~ 20 8, 3, 1 | START JKv_8,3.1:~ saṃhitāyām iti vartate /~matvantasya 21 8, 3, 7 | ruḥ bhavati suṭi parataḥ saṃhitāyāṃ viṣaye /~sam̐skartā /~sam̐skartum /~ 22 8, 3, 17 | plakṣaḥ /~na+etad asti, saṃhitāyām ity anuvartate /~tarhi aśgrahaṇam 23 8, 3, 107| r̥tiśabdasya pūrvapadasy saṃhitāyām etad dīrghatvam /~avagrahe