Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sambodhanapadam 1 sambodhane 6 sambodhayati 1 sambuddhau 23 sambuddhav 1 sambuddheh 2 sambuddher 2 | Frequency [« »] 23 pade 23 prabhrrti 23 samasyante 23 sambuddhau 23 samhitayam 23 svaro 23 vibhaktih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sambuddhau |
Ps, chap., par.
1 1, 1, 16 | sambuddhau śākalyasya-itāv anārṣe || 2 1, 1, 16 | bhāno iti, bhānav-iti /~sambuddhau iti kim ? gav ity ayam-āha /~ 3 1, 2, 33 | eka-śruti dūrāt sambuddhau || PS_1,2.33 ||~ _____START 4 6, 4, 8 | sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho bhavati /~ 5 6, 4, 11 | sarvanāmasthāne parato 'sambuddhau /~ap - āpaḥ /~bahvāmpi taḍāgāni 6 7, 1, 94 | anehaḥ /~he uśanaḥ /~uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /~ 7 7, 1, 95 | sañjñāśabdaḥ sarvanāmasthāne 'sambuddhau parataḥ tr̥jvad bhavati /~ 8 7, 1, 99 | am sambuddhau || PS_7,1.99 ||~ _____START 9 7, 1, 99 | START JKv_7,1.99:~ sambuddhau parataścaturanaḍuhoḥ am 10 7, 3, 106| sambuddhau ca || PS_7,3.106 ||~ _____ 11 7, 3, 106| 106:~ āpaḥ iti vartate /~sambuddhau ca parataḥ ābantasya aṅgasya 12 7, 3, 107| START JKv_7,3.107:~ sambuddhau iti vartate /~ambārthanām 13 7, 3, 107| nadyantānāṃ hrasvo bhavati sambuddhau parataḥ /~he amba /~he akka /~ 14 7, 3, 107| ṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya putram abhidhātum /~ 15 7, 3, 108| START JKv_7,3.108:~ sambuddhau iti vartate /~hrasvāntasya 16 7, 3, 108| hrasvāntasya aṅgasya guṇo bhavati sambuddhau parataḥ /~he agne /~he vāyo /~ 17 8, 2, 7 | prāpnoti, sāvakāśaṃ tadubhayaṃ sambuddhau, he 'haḥ, he dīrghāto nidāgheti ? 18 8, 2, 8 | JKv_8,2.8:~ ṅau parataḥ sambuddhau ca nakāralopo na bhavati /~ 19 8, 2, 8 | supāṃ luk iti ṅerluk /~sambuddhau - he rājan /~he takṣan /~ 20 8, 2, 67 | cādhātoḥ (*6,4.14) iti ? sambuddhau dīrghārtham ete nipātyante /~ 21 8, 3, 1 | matu-vaso ru sambuddhau chandasi || PS_8,3.1 ||~ _____ 22 8, 3, 1 | ruḥ ity ayam ādeśo bhavati sambuddhau parataḥ chandasi viṣaye /~ 23 8, 3, 1 | kim ? brahman stoṣyāmaḥ /~sambuddhau iti kim ? ya evaṃ vidvān