Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samasthah 2 samasu 4 samasya 1 samasyante 23 samasyata 1 samasyate 66 samasyete 6 | Frequency [« »] 23 manavakam 23 pade 23 prabhrrti 23 samasyante 23 sambuddhau 23 samhitayam 23 svaro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samasyante |
Ps, chap., par.
1 2, 1, 10| saṅkhyā-śabdaś ca pariṇā saha samasyante, avyayībhāvaś ca samāso 2 2, 1, 12| pañcamyantena saha vibhāṣā samasyante, avyayībhāvaś ca samāso 3 2, 1, 28| dvitīyāntāḥ ktāntena saha samasyante vibhāṣa, tatpuruṣaś ca samāso 4 2, 1, 29| atyantasaṃyoge gamyamāne supā saha samasyante vibhāṣā, tatpuruṣaś ca samāso 5 2, 1, 39| pañcamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /~ 6 2, 1, 45| saptamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /~ 7 2, 1, 49| samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca samāso bhavati /~ 8 2, 1, 50| samānādhikaraṇena subantena saha samasyante, tatpuruṣaś ca samāso bhavati 9 2, 1, 53| vacanaiḥ subantaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /~ 10 2, 1, 55| vacanaiḥ subantaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /~ 11 2, 1, 58| samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca samāso bhavati /~ 12 2, 1, 59| samānadhikaraṇaiḥ sahaḥ samasyante, tatpuruṣaś ca samāso bhavati /~ 13 2, 1, 61| ity ete pūjyamānaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /~ 14 2, 1, 68| ca subantā ajāti-vacanena samasyante, tatpuruṣaś ca samāso bhavati /~ 15 2, 1, 71| subantā garbhiṇī-śabdena samasyante, tatpuruṣaś ca samāso bhavati /~ 16 2, 2, 1 | sāmarthyād ekadeśabacanāḥ samasyante, tatpuruṣaś ca samāso bhavati /~ 17 2, 2, 5 | parimāṇavacanāḥ kāla-śabdāḥ samasyante, tatpuruṣaś ca samāso bhavati /~ 18 2, 2, 18| śabdāntareṇa saha nityaṃ samasyante, tatpuruṣaś ca samāso bhavati /~ 19 2, 2, 21| avyayena saha-anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /~ 20 2, 2, 22| prabhr̥tīni upapadāny anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /~ 21 2, 2, 25| āsanna-adūra-adhika-saṅkhyāḥ samasyante bahuvrīhiś ca samāso bhavati /~ 22 2, 2, 26| subantāni antarāle vācye samasyante, bahuvrīhiś ca samāso bhavati /~ 23 6, 2, 8 | samānādhikaraṇena nivātaśabdena saha samasyante /~kuṭīśamīśabdau gaurādiṅoṣantāvantodātau /~