Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prabhrrtayah 2 prabhrrteh 1 prabhrrter 3 prabhrrti 23 prabhrrtibhyah 2 prabhrrtini 7 prabhrrtinity 1 | Frequency [« »] 23 laksane 23 manavakam 23 pade 23 prabhrrti 23 samasyante 23 sambuddhau 23 samhitayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prabhrrti |
Ps, chap., par.
1 2, 2, 21 | tr̥tīyāyām (*3,4.47) ity ataḥ prabhr̥ti yāny upapadāni tāni amā+ 2 3, 2, 61 | kvin (*3,2.58) ity ataḥ prabhr̥ti na vyāpriyate /~sadādibhyaḥ 3 3, 2, 128| samānādhikaraṇe (*3,2.124) ity ataḥ prabhr̥ti ā tr̥no nakārāt /~dviṣaḥ 4 3, 2, 141| śama upaśame ity ataḥ prabhr̥ti madī harṣe ity evam antaḥ 5 3, 3, 152| vikalpo nivr̥ttaḥ /~itaḥ prabhr̥ṭi bhūte 'pi liṅ-nimitte kriya- 6 3, 4, 34 | kaṣati ity arthaḥ /~itaḥ prabhr̥ti kaṣādīn yān vakṣyati tatra 7 4, 1, 93 | 4,1.93:~ apatyaṃ pautra-prabhr̥ti gotram (*4,1.162) /~tasman 8 4, 1, 112| gotre iti nivr̥ttam /~ataḥ prabhr̥ti sāmānyena pratyayāḥ vijñāyante /~ 9 4, 1, 162| gargasya apatyaṃ pautra-prabhr̥ti gārgyaḥ /~vātsayaḥ /~apatyam 10 4, 1, 162| pautra-prabhr̥teḥ /~pautra-prabhr̥ti iti kim ? anyasya mā bhūt /~ 11 4, 3, 25 | pratyayāḥ prakr̥tāḥ, teṣām ataḥ prabhr̥ti arthāḥ samartha-vibhaktayaḥ 12 5, 1, 37 | pratyayāḥ prakr̥tāḥ /~teṣām itaḥ prabhr̥ti samartha-vibhaktayaḥ pratyayārthāś 13 5, 3, 101| iva ity anuvartate /~itaḥ prabhr̥ti pratyayāḥ sāmānyena bhavanti, 14 5, 3, 119| grāmaṇīpūrvāt (*5,3.112) ity ataḥ prabhr̥ti ye pratyayāḥ, te tadrājasañjñā 15 6, 1, 6 | bhakṣahasanyoḥ ity ataḥ prabhr̥ti vevīṅ vetinā tulye iti yāvat /~ 16 6, 1, 15 | devapūjāsaṃgatikaranadānesu ity ataḥ prabhr̥ti āgaṇāntāḥ /~teṣāṃ vacisv 17 6, 3, 35 | tasil (*5,3.7) ity ataḥ prabhr̥ti saṅkhyāyāḥ kriyābhyāvr̥ttigaṇane 18 6, 3, 84 | chandasi viṣaye mūrdhan prabhr̥ti udakam ity etāni uttarapadāni 19 7, 2, 112| pratyāhāraḥ tr̥tīyaikavacanāt prabhr̥ti supaḥ pakāreṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 7, 3, 80 | paṭhyante /~pūñ pavan ity ataḥ prabhr̥ti plī gatau vr̥t iti yāvat 21 7, 3, 109| etasmāt /~itaḥ prakaraṇāt prabhr̥ti chandasi vā iti vaktavyam /~ 22 8, 2, 25 | dhakāraḥ śrūyeta /~itaḥ prabhr̥ti sicaḥ sakārasya lopa iṣyate /~ 23 8, 2, 44 | 44:~ lūñ chedane ity etat prabhr̥ti vr̥̄ñ varaṇe iti yāvat vr̥tkaraṇena