Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paddhati 2 paddhatih 1 paddhimam 1 pade 23 padegrrhya 1 padekrrtya 1 padena 7 | Frequency [« »] 23 kurvanti 23 laksane 23 manavakam 23 pade 23 prabhrrti 23 samasyante 23 sambuddhau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pade |
Ps, chap., par.
1 1, 2, 44 | āady-arthe pañcamyā /~pūrva-pade nānāvibhaktike 'py uttarapadaṃ 2 1, 4, 76 | madhye pade nivacane ca || PS_1,4.76 ||~ _____ 3 1, 4, 76 | anatyādhāne iti ca /~madye pade nivacane ity ete śabdā anatyādhāne 4 1, 4, 76 | madhye kr̥tvā /~padekr̥tya, pade kr̥tvā /~nivacanam vacanābhāvaḥ /~ 5 1, 4, 76 | anatyādhāne ity eva, hastitaḥ pade kr̥tvā śiraḥ śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 2, 2, 27 | tatra iti saptamyante sarūpe pade teneti ca tr̥tīyānte idam 7 3, 1, 119| START JKv_3,1.119:~ pade asvairiṇi bāhyāyāṃ pakṣye 8 3, 1, 119| kyap pratyayo bhavati /~pade tāvat -- pragr̥hyaṃ padam, 9 5, 2, 79 | teṣāṃ kāṣṭhamayaṃ pāśakaṃ pāde vyātiṣajyate, tad ucyate 10 6, 1, 180| jñālādir vibhaktiḥ tadante pade upottamaṃ udāttaṃ bhavati /~ 11 6, 1, 181| jhalādir vibhaktis tadante pade upottamam udāttaṃ bhavati 12 6, 2, 7 | pade 'padeśe || PS_6,2.7 ||~ _____ 13 6, 2, 191| ater akr̥t-pade || PS_6,2.191 ||~ _____ 14 6, 3, 52 | iti padātiḥ /~ajyatibhyāṃ, pāde ca ity auṇādikaḥ iṇ pratyayaḥ /~ 15 8, 1, 66 | vr̥ttaṃ yadvr̥ttam /~yatra pade yacchabdo vartate tatsarvaṃ 16 8, 3, 21 | uñi ca pade || PS_8,3.21 ||~ _____START 17 8, 3, 21 | padāntayor lopo bhavati uñi ca pade parataḥ /~sa u ekaviṃśavartaniḥ /~ 18 8, 3, 21 | ekaviṃśavartaniḥ /~sa u ekāgniḥ /~pade iti kim ? tantra utam, tantrayutam /~ 19 8, 3, 32 | bhavati /~atha vā, uñi ca pade (*8,3.21) ity ataḥ saptamyantaṃ 20 8, 3, 32 | 21) ity ataḥ saptamyantaṃ pade ity anuvarvate /~tena ajādau 21 8, 3, 32 | anuvarvate /~tena ajādau pade ṅamuṭ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 8, 3, 47 | adhaḥ-śirasī pade || PS_8,3.47 ||~ _____START 23 8, 4, 35 | kim ? kuṣṇāti /~puṣṇāti /~pade antaḥ padāntaḥ iti saptamīsamāso '