Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] manavaka 29 manavaka3 6 manavakah 22 manavakam 23 manavakamadhyapaya 1 manavakamadhyapayatu 1 manavakamanunathati 1 | Frequency [« »] 23 kulam 23 kurvanti 23 laksane 23 manavakam 23 pade 23 prabhrrti 23 samasyante | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manavakam |
Ps, chap., par.
1 1, 3, 36 | utsañjanam utkṣepaṇam -- māṇavakam udānayate /~utkṣipati ity 2 1, 3, 36 | ācārya-karaṇam ācāryakriyā -- māṇavakam īdr̥śena vidhinā ātma-samīpaṃ 3 1, 3, 36 | svayam ācāryaḥ sampadyate /~māṇavakam upanayate /~ātmānam ācāryīkurvan 4 1, 3, 36 | upanayate /~ātmānam ācāryīkurvan māṇavakam ātma-samīpaṃ prāpayati ity 5 1, 3, 69 | mithyā-phala-ākhyānam /~māṇavakaṃ gardhayate /~māṇavakaṃ vañcayate /~ 6 1, 3, 69 | māṇavakaṃ gardhayate /~māṇavakaṃ vañcayate /~pralmbhane iti 7 1, 4, 23 | kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ panthānaṃ pr̥cchati /~karake 8 1, 4, 51 | gāmavaruṇaddhi vrajam /~pracchi - māṇāvakaṃ panthānaṃ pr̥cchati /~bhikṣi - 9 1, 4, 51 | vr̥kṣamavicinoti phalāni /~bruvi - māṇavakaṃ dharmaṃ brūte /~śāsi - māṇavakaṃ 10 1, 4, 51 | māṇavakaṃ dharmaṃ brūte /~śāsi - māṇavakaṃ dharmam anuśāsti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 4, 52 | māṇavako grāmam, gamayati māṇavakaṃ grāmam /~yāti māṇavako grāmam, 12 1, 4, 52 | māṇavako grāmam, yāpayati māṇavakaṃ grāmam /~gaty-artheṣu nīvahyoḥ 13 1, 4, 52 | māṇavako dharmam, bodhayati māṇavakaṃ dahrmam /~vetti māṇavako 14 1, 4, 52 | māṇavako dharmam, vedayati māṇavakaṃ dharmam /~pratyavasānam 15 1, 4, 52 | māṇavaka odanam, bhojayati māṇavakam odanam /~aśnāti mānavaka 16 1, 4, 52 | mānavako vedam, adhyāpayati māṇavakaṃ vedam /~paṭhati māṇavako 17 1, 4, 52 | māṇavako vedam /~pāṭhayati māṇavakaṃ vedam /~akarmakāṇām - āste 18 1, 4, 53 | mānavakaḥ, harayati bhāraṃ mānavakaṃ, mānavakena iti vā /~karoti 19 2, 3, 55 | nāthate /~āśiṣi iti kim ? mānavakam upanāthati aṅga putrakādhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 3, 1, 89 | vidhāne 'karmakāṇām - āhanti māṇavakaṃ devadattaḥ /~āhate māṇavakaḥ 21 3, 3, 161| adhīṣṭe - adhīchāmo bhavantaṃ māṇavakaṃ bhavānupanayet /~sampraśne - 22 3, 3, 162| adhīṣṭe - adhīcchāmo bhavantaṃ māṇavakaṃ bhavān adhyāpayatu, māṇāvakaṃ 23 3, 3, 162| māṇavakaṃ bhavān adhyāpayatu, māṇāvakaṃ bhavān upanayatām /~sampraśne -