Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] laksanavyabhicaracihnena 1 laksanaya 2 laksanayoh 1 laksane 23 laksanena 8 laksanesv 3 laksanih 1 | Frequency [« »] 23 karmadharaye 23 kulam 23 kurvanti 23 laksane 23 manavakam 23 pade 23 prabhrrti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances laksane |
Ps, chap., par.
1 1, 1, 40 | vatsānāmapākarttoḥ /~bhāva-lakṣaṇe sthā-iṇ-kr̥ñ-vadi (*3,4. 2 1, 1, 45 | aniñaḥ (*4,1.122) iti dvy-aj-lakṣaṇe pratyaya-vidhau na sthānivad 3 1, 3, 11 | svaritena iti ittham bhūta-lakṣaṇe tr̥tīyā /~svarito nāma svara- 4 1, 4, 84 | anur lakṣaṇe || PS_1,4.84 ||~ _____START 5 1, 4, 84 | START JKv_1,4.84:~ anu-śabdo lakṣaṇe dhyotye karmapravacanīya- 6 1, 4, 90 | START JKv_1,4.90:~ lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, 7 1, 4, 90 | karmapravacanīya-sañjñā bhavanti /~lakṣaṇe tāvat - vr̥kṣaṃ prati vidyotate 8 2, 1, 2 | aṅgavad bhavati, svare svara-lakṣaṇe kartavye /~tādātmyātideśo ' 9 2, 3, 8 | vibhktir bhavati /~anur lakṣaṇe (*1,4.84) - śākalyasaya 10 2, 3, 21 | ittham-bhūta-lakṣaṇe || PS_2,3.21 ||~ _____START 11 2, 3, 38 | bhavati /~anādara-adhike bhāva-lakṣane bhāvavataḥ ṣaṣṭhī-saptamyau 12 3, 2, 52 | lakṣaṇe jāyā-patyoṣ ṭak || PS_3, 13 3, 2, 52 | patighnī vr̥ṣalī /~atha vā lakṣaṇe dyotye ṭak pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 3, 2, 126| kriyā-viṣayau bhavataḥ /~lakṣaṇe - śayānā bhuñjate yavanāḥ /~ 15 3, 4, 17 | START JKv_3,4.17:~bhāva-lakṣaṇe chandasi ti vartate /~sr̥pi- 16 3, 4, 17 | sr̥pi-tr̥dor dhātvoḥ bhāva-lakṣaṇe 'rthe vartamānayoḥ chandasi 17 3, 4, 18 | 3,4.18:~ chandasi bhāva-lakṣaṇe iti sarvaṃ nivr̥ttam /~alam 18 4, 1, 4 | grahaṇaṃ tu kvacij jāti-lakṣaṇe ṅīṣi prāpte, kvacit tu puṃyoga- 19 4, 1, 4 | prāpte, kvacit tu puṃyoga-lakṣaṇe, kvacit tu puṣpa-phala-uttaralakṣaṇe, 20 4, 1, 4 | uttaralakṣaṇe, kvacit tu vayo-lakṣaṇe ṅīpi, kvaciṭ ṭillakṣaṇe /~ 21 4, 1, 55 | upasarjanāt ity eva /~bahvaj-lakṣaṇe saṃyogopadha-lakṣaṇe ca 22 4, 1, 55 | bahvaj-lakṣaṇe saṃyogopadha-lakṣaṇe ca pratiṣedhe prāpte vacanam /~ 23 4, 2, 127| anartaśabdayoḥ janapada-lakṣaṇe vuñi siddhe 'deśārthaḥ pāṭhaḥ /~