Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kurvannaste 1
kurvannavocat 1
kurvantebhyah 1
kurvanti 23
kurvantu 2
kurvantv 1
kurvati 1
Frequency    [«  »]
23 karana
23 karmadharaye
23 kulam
23 kurvanti
23 laksane
23 manavakam
23 pade
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kurvanti

   Ps, chap., par.
1 1, 2, 4 | ṅidvad bhavati /~kurutaḥ /~kurvanti /~cinutaḥ /~cinvanti /~sārvadhatukam 2 1, 2, 57 | upasarjanayoḥ paribhāṣāṃ kurvanti /~ānyāyyād utthānād ānyāyyāc 3 1, 2, 57 | tathā+upasarjana-paribhāṣāṃ kurvanti apradhānam upasarjanam iti /~ 4 1, 3, 72 | yājakāḥ /~pacanti pācakāḥ /~kurvanti karmakarāḥ /~yady api dakṣiṇā 5 3, 2, 56 | paryudasyante /~anāḍhyaṃ āḍhyaṃ kurvanti anena āḍhyaṅkaraṇam /~subhagaṅkaraṇam /~ 6 3, 2, 56 | iti kim ? āḍhyaṃ tailena kurvanti abhyañjayanti ity arthaḥ /~ 7 3, 3, 118| khalv api - etya tasmin kurvanti iti ākaraḥ /~ālayaḥ /~puṃsi 8 4, 2, 97 | vicchidya ca pratyayaṃ kurvanti, paureyam, vāneyam, gaireyam 9 5, 1, 125| stonāt iti kecid yogavibhāgaṃ kurvanti /~stonāt ṣyañ bhavati /~ 10 6, 2, 28 | pūrvapadaprakr̥tisvaratvam eke kurvanti /~ye tu tatra pratipadoktasya 11 6, 2, 184| tarīśabdānte bahuvrīhau kapaṃ kurvanti /~nirajinam /~udajinam /~ 12 6, 4, 110| kṅiti parataḥ /~kurutaḥ /~kurvanti /~sārvadhātukagrahaṇaṃ kim ? 13 6, 4, 133| tadartham uttaratra yogavibhāgam kurvanti /~allopaḥ /~anaḥ /~anaḥ 14 7, 1, 3 | ity ayam ādeśo bhavati /~kurvanti /~sunvanti /~cinvanti /~ 15 7, 1, 30 | punarabhyamādeśametvanivr̥ttyarthaṃ kurvanti /~yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, 16 7, 1, 72 | śreyāṃsi /~bhūyāṃsi /~kurvanti /~kr̥ṣanti brāhmaṇakulāni /~ 17 7, 1, 82 | adhikārād āmamoḥ kr̥tayoḥ numaṃ kurvanti /~tena numā āmamau na bādhyete, 18 7, 1, 96 | ṅīṣi pratyaye tr̥jvadbhāvaṃ kurvanti /~teṣāṃ pañcabhiḥ kroṣṭrībhiḥ 19 7, 4, 58 | ntyavidhiḥ ity apare sarvasya kurvanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 8, 1, 71 | kecidāmantena gataḥ samāsaṃ kurvanti /~teṣām avyayapūrvapadaprakr̥tisvaratve 21 8, 3, 37 | etad arthaṃ yogavibhāgaṃ kurvanti /~kupvoḥ śarparayoḥ visarjanīyasya 22 8, 3, 107| kecit saheḥ iti yogavibhāgaṃ kurvanti /~r̥tīṣaham ity atra api 23 8, 4, 58 | kampitum /~kampitavyam /~iha kurvanti, vr̥ṣanti ity atra ṇatvasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL