Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kulaladih 1
kulalakrrtam 1
kulalavarudanisadakarmaracandalamitramitrebhyas 1
kulam 23
kulamadah 1
kulamudrujo 1
kulamudvahah 1
Frequency    [«  »]
23 jatih
23 karana
23 karmadharaye
23 kulam
23 kurvanti
23 laksane
23 manavakam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kulam

   Ps, chap., par.
1 1, 1, 45 | lakṣaṇam iti kim ? rāyaḥ kulaṃ raikulam /~gave hitam gohitam /~ 2 1, 2, 28 | iti kim ? suvāg brahmaṇa-kulam /~akr̥t-sārvadhātukayor 3 1, 2, 47 | alo 'nyasya acaḥ /~atiri kulam /~atinu kulam /~napuṃsake 4 1, 2, 47 | acaḥ /~atiri kulam /~atinu kulam /~napuṃsake iti kim ? grāmaṇīḥ /~ 5 1, 2, 49 | taddhita-grahaṇaṃ kim ? gārgyāḥ kulaṃ gārgī-kulam /~luki iti kim ? 6 1, 2, 49 | kim ? gārgyāḥ kulaṃ gārgī-kulam /~luki iti kim ? gārgītvam /~ 7 1, 3, 20 | vipādikāṃ vyādadāti /~kulaṃ vyādadāti /~svāṅgakarmakāc 8 1, 3, 25 | vaktavyam /~bhikṣuko brāhmaṇa-kulam upatiṣthate, upatiṣṭhati 9 2, 3, 23 | vibhaktir bhavati /~dhanena kulam /~kanyayā śokaḥ /~vidyayā 10 2, 3, 25 | guṇa-grahanaṃ kim ? dhanena kulam /~astriyām iti kim ? buddhyā 11 2, 4, 64 | upasaṅkhyānam /~gārgyasya kulam gārgyakulaṃ gargakulaṃ /~ 12 2, 4, 64 | gargakulaṃ /~gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ /~ 13 2, 4, 64 | gargakulaṃ /~evaṃ baidasya kulaṃ baidakulaṃ bidakulaṃ /~ 14 2, 4, 64 | bidakulaṃ /~baidayoḥ kulaṃ baidakulaṃ bidakulaṃ /~ 15 2, 4, 64 | ekadvayoḥ iti kim ? gārgāṇāṃ kulaṃ gargakulam /~tatpuruṣe iti 16 3, 1, 7 | upasaṃkhyānam /~āśaṅke patiṣyati kūlam, pipatiṣati kūlam /~śvā 17 3, 1, 7 | patiṣyati kūlam, pipatiṣati kūlam /~śvā mumūrṣati /~icchāsannantāt 18 3, 1, 115| ujjher dhattvaṃ ca /~bhinatti kūlaṃ bhidyaḥ /~ujjhati udakam 19 3, 2, 31 | khaś pratyayo bhavati /~kūlam udrujati iti kūlamudrujo 20 4, 3, 129| nāṭyam /~anyatra chāndogaṃ kulam ity ādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 4, 4, 28 | praty-anu-pūrvam īpa-loma-kūlam || PS_4,4.28 ||~ _____START 22 6, 2, 135| mudgasūpaḥ /~mūlakaśākam /~kūlaṃ sañjñāyām (*6,2.129) ity 23 6, 3, 75 | mucerauṇādikaḥ kipratyayaḥ /~na asya kulam asti nakulaḥ /~nakha - na


IntraText® (V89) Copyright 1996-2007 EuloTech SRL