Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karamni 1
karamnoh 1
karamnor 1
karana 23
karanabhutaya 1
karanad 1
karanadi 1
Frequency    [«  »]
23 iko
23 jasi
23 jatih
23 karana
23 karmadharaye
23 kulam
23 kurvanti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

karana

   Ps, chap., par.
1 1, 4, 32 | START JKv_1,4.32:~ karmaṇā karaṇa-bhūtena kartā yam abhipraiti 2 1, 4, 43 | START JKv_1,4.43:~ pūrveṇa karaṇa-sañjñāyāṃ karana-sañjñāyāṃ 3 1, 4, 43 | pūrveṇa karaṇa-sañjñāyāṃ karana-sañjñāyāṃ prāptāyām karmasañjñā 4 1, 4, 44 | sādhakatamam iti vartate /~pūrvena karaṇa-sañjñāyāṃ prāptāyā sampradāna- 5 3, 1, 87 | bhavati /~karmaṇā iti kim ? karaṇa-adhikaraṇa-abhyāṃ tulyakriyasya 6 3, 2, 45 | āśite bhuvaḥ karaṇa-bhāvayoḥ || PS_3,2.45 ||~ _____ 7 3, 3, 107| bhavati /~akārasya apavādaḥ /~kāraṇā /~hāraṇā /~āsanā /~śranthanā /~ 8 3, 3, 113| cūrṇam /~dānīyo brāhmaṇaḥ /~karaṇa-adhikaraṇayoḥ bhāve ca lyuṭ /~ 9 3, 3, 117| karaṇa-adhikaraṇayoś ca || PS_3, 10 3, 3, 118| START JKv_3,3.118:~ karana-adhikaranayoḥ ity eva /~ 11 3, 3, 118| adhikaranayoḥ ity eva /~puṃliṅgayoḥ karaṇa-adhikaranayor abhidheyayoḥ 12 3, 3, 120| tarateḥ str̥ṇāteś ca dhātoḥ karana-adhikaraṇayoḥ sañjñāyām 13 3, 3, 121| 3.121:~ puṃsi saññāyām, karaṇa-adhikaraṇayoś ca iti sarvam 14 3, 3, 121| anuvartate /~halantād dhātoḥ karaṇa-adhikaraṇayoḥ ghañ pratyayo 15 3, 3, 125| 3.125:~ khanateḥ dhātoḥ karaṇa-adhikaraṇayoḥ ghaḥ pratyayo 16 3, 3, 126| START JKv_3,3.126:~ karaṇa-adhikaraṇayoḥ iti nivr̥ttam /~ 17 4, 1, 15 | lyuḍ-ādiṣu katham ? ṭit-karaṇa-sāmarthyāt /~itaratra tu 18 4, 1, 50 | krītāt karaṇa-pūrvāt || PS_4,1.50 ||~ _____ 19 4, 1, 50 | krīta-śabdāntāt prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp pratyayo 20 4, 2, 37 | karaṇagrāmaḥ /~guṇa /~karaṇa /~tattva /~śabda /~indriya /~ 21 4, 2, 116| hastikarṣū /~kudāman /~hiraṇya /~karaṇa /~godhāśana /~bhauriki /~ 22 6, 4, 46 | bebhidyate /~ṇeraniṭi (*6,4.51) /~kāraṇā /~hāraṇā /~ārdhadhātuke 23 6, 4, 51 | ararakṣat /~āśiśat /~āṭiṭat /~kāraṇā /~hāraṇā /~kārakaḥ /~hārakaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL