Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jati 19
jatiapariprasne 1
jatigrahanam 2
jatih 23
jatikalasukhadibhyah 2
jatilaka 3
jatilakadhyapaka 2
Frequency    [«  »]
23 gami
23 iko
23 jasi
23 jatih
23 karana
23 karmadharaye
23 kulam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jatih

   Ps, chap., par.
1 2, 1, 65 | dhūrtair jātiḥ || PS_2,1.65 ||~ _____START 2 2, 1, 65 | kaṭhādhyāpakaḥ /~kaṭhadhūrtaḥ /~jātiḥ iti kim ? devadatttaḥ pravaktā /~ 3 2, 1, 66 | START JKv_2,1.66:~ jātiḥ iti vartate /~jātivāci subantaṃ 4 2, 1, 66 | gomacarcikā /~aśvamacarcikā /~jātiḥ iti kim ? kumārī matallikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 4, 6 | ārāśastri /~dhānāśaṣkuli /~jātiḥ iti kim ? nandakapāñcajanyau /~ 6 4, 1, 4 | vidhīyate /~śūdrā ca amahatpūrvā jātiḥ iti paṭhyate /~tasya ayam 7 4, 1, 4 | caṭakā, aśvā, mūsikā iti jātiḥ /~bālā, hoḍhā, pākā, vatsā, 8 4, 1, 4 | pavādaḥ /~śūdrā ca amahatpūrvā jātiḥ /~kruñcā, uṣṇihā, devaviśā 9 4, 1, 4 | madhyamā puṃyogaḥ /~kokilā jātiḥ /~mūlānnañaḥ /~amūlā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 1, 65 | sutaṅgamādibhyaś cāturarthika na jātiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 1, 73 | mauñjāyana /~etau phagantau jātiḥ /~kaikaseyo ḍhagantaḥ /~ 12 4, 1, 73 | arāla /~caṇḍāla /~vataṇḍa /~jātiḥ /~bhogavadgaurimatoḥ sañjñāyām 13 4, 3, 166| puṣpam mallikā /~navamallikā jātiḥ /~bidāryāḥ mūlaṃ bidārī /~ 14 5, 4, 9 | bhavati /~badhyate 'smiñ jātiḥ iti bandhuśabdena dravyam 15 5, 4, 94 | ca viṣaye /~upānasam iti jātiḥ /~mahānasam iti sañjñā /~ 16 5, 4, 94 | iti sañjñā /~amr̥tāśma iti jātiḥ /~piṇḍāśma iti sañjñā /~ 17 5, 4, 94 | iti sañjñā /~kālāyasam iti jātiḥ /~lohitāyasam iti sañjñā /~ 18 5, 4, 94 | sañjñā /~maṇḍūkasarasam iti jātiḥ /~jalasarasam iti sañjñā /~ 19 6, 1, 143| kustumburūṇi jātiḥ || PS_6,1.143 ||~ _____ 20 6, 1, 143| napuṃsakamavivakṣitam /~jātiḥ iti kim ? kutsitāni tumburūṇi 21 6, 3, 42 | vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ /~puṃvadbhāvāt 22 6, 3, 103| bhavati /~kattr̥ṇā nāma jātiḥ /~jātau iti kim ? kutsitāni 23 6, 4, 42 | jan - jātaḥ /~jātavān /~jātiḥ /~san - sani siṣāsati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL