Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jaseh 1
jaser 1
jasgrahanam 2
jasi 23
jaskaryam 1
jaso 2
jassasoh 2
Frequency    [«  »]
23 gam
23 gami
23 iko
23 jasi
23 jatih
23 karana
23 karmadharaye
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jasi

   Ps, chap., par.
1 1, 1, 27 | nemasmai /~vakṣyamāṇena jasi vibhāṣā bhavati /~neme, 2 1, 1, 32 | vibhāṣā jasi || PS_1,1.32 ||~ _____START 3 1, 1, 32 | nitye pratiṣedhe prāpte jasi vibhāṣā ārabyate /~dvandve 4 1, 1, 32 | ārabyate /~dvandve samāse jasi vibhāṣā sarvādīni sarvanāma- 5 1, 1, 33 | START JKv_1,1.33:~ vibhāṣā jasi (*1,1.32) iti vartate /~ 6 1, 1, 33 | ardha katipaya nema ity ete jasi vibhāṣā sarvanāma-sañjñā 7 1, 1, 34 | sarvanāma-sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /~pūrvādīni 8 1, 1, 34 | ārabhyate /~pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni bhavanti 9 1, 1, 35 | sarvanāma-sañjñā prāptā jasi vibhāṣyate /~svam ity etac- 10 1, 1, 35 | svam ity etac-chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ 11 1, 1, 36 | sarvanāma-sañjñā prāptā jasi vibhāṣyate /~antaram ity 12 1, 1, 36 | etac-chabda-rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ bhavati 13 2, 3, 56 | jāsi-niprahaṇa-nāṭa-krātha-piṣāṃ 14 2, 3, 56 | START JKv_2,3.56:~ jāsi niprahaṇa nāṭa krātha piṣ 15 6, 1, 105| dīrghāj jasi ca || PS_6,1.105 ||~ _____ 16 6, 1, 105| START JKv_6,1.105:~ dīrghāt jasi ici ca parataḥ pūrvasavarṇadīrghaḥ 17 6, 1, 106| dīrghāt chandasi viṣaye jasi ca ici ca parato pūrvasavarnadīrgho 18 7, 2, 34 | tvā devī viśvadevyavatī /~jasi pūrvasavarṇoccāraṇaṃ prayogadarśanārtham /~ 19 7, 2, 93 | yūyavayau jasi || PS_7,2.93 ||~ _____START 20 7, 2, 93 | yuṣmadasmadoḥ maparyantasya jasi parato yūya vaya ity etāv 21 7, 3, 109| jasi ca || PS_7,3.109 ||~ _____ 22 7, 3, 109| START JKv_7,3.109:~ jasi parato hrasvāntasya aṅgasya 23 7, 4, 65 | dhvarateḥ yaṅlugantasya śatari jasi rūpam etat /~atra abhyāsasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL