Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ikavako 1 ike 2 ikirah 1 iko 23 ikprakaranat 1 iksaksamibhyam 1 iksamasa 1 | Frequency [« »] 23 enam 23 gam 23 gami 23 iko 23 jasi 23 jatih 23 karana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iko |
Ps, chap., par.
1 Ref | 6,1.101) ity akāreṇa /~iko guṇa-vr̥ddhī (*1,1.3) iti- 2 Ref | 8,3.57) iti ikāreṇa /~iko yaṇ-aci (*6,1.77) iti yakāreṇa /~ 3 1, 1, 3 | iko guṇa-vr̥ddhī || PS_1,1.3 ||~ _____ 4 1, 1, 3 | 84) aṅgasya guṇa iti /~sa iko eva sthāne viditavyaḥ /~ 5 1, 1, 45 | bhavati, na-uttarasya /~iko yaṇ-aci (*6,1.77)--dadhyudakam /~ 6 1, 2, 9 | iko jhal || PS_1,2.9 ||~ _____ 7 1, 2, 10 | START JKv_1,2.10:~ halantād iko jhal kit iti vartate /~san 8 3, 3, 125| ḍaro vaktavyaḥ /~ākharaḥ /~iko vaktavyaḥ /~ākhanikaḥ /~ 9 6, 1, 72 | veditavyam /~vakṣyati - iko yaṇaci (*6,1.77), dadhyatra /~ 10 6, 1, 77 | iko yaṇaci || PS_6,1.77 ||~ _____ 11 6, 1, 77 | JKv_6,1.77:~ aci parataḥ iko yaṇādeśo bhavati /~dadhyatra /~ 12 6, 1, 125| prakr̥tibhāvo yathā syād, iko 'savarṇe śākalyasya hrasvaś 13 6, 1, 127| iko 'savarṇe śākalyasya hrasvaś 14 6, 1, 127| START JKv_6,1.127:~ iko 'savarne aci parataḥ śākalyasya 15 6, 3, 61 | iko hrasvo 'ṅyo gālavasya || 16 6, 3, 121| iko vahe 'pīloḥ || PS_6,3.121 ||~ _____ 17 6, 3, 139| kaumudagandhīputraḥ /~kaumudagadhīpatiḥ /~iko hrasvo 'ṅyo gālavasya (* 18 7, 1, 73 | iko 'ci vibhaktau || PS_7,1. 19 7, 1, 73 | kiṃ ? taumburavaṃ cūrṇam /~iko 'ci vyañjane mā bhūdastu 20 7, 2, 114| nivr̥ttam /~mr̥jer aṅgasya iko vr̥ddhir bhavati /~mārṣṭā /~ 21 7, 3, 82 | JKv_7,3.82:~ mider aṅgasya iko guṇo bhavati śiti pratyaye 22 8, 2, 78 | halparau tayoḥ upadhāyāḥ iko dīrgho bhavati hurcchā - 23 8, 2, 108| udakam /~idutor asiddhatvāt iko yaṇaci (*6,1.77) iti na