Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
evakarakaranam 5
evakarakaranamistato 1
evakaro 2
evam 549
evamadi 1
evamadinam 1
evamadyudahartavyam 1
Frequency    [«  »]
646 tatra
590 tasya
579 grahanam
549 evam
538 tu
530 arthah
526 vartate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

evam

1-500 | 501-549

    Ps, chap., par.
501 8, 1, 73 | vihavye /~paryāyaśabdā ete /~evaṃ hi uktam, etā te aghnye 502 8, 2, 1 | anukramiṣyāmaḥ pūrvatra asiddham ity evaṃ tad veditavyam /~tatra yeyaṃ 503 8, 2, 3 | garo galaḥ, galo garaḥ ity evaṃ rūpam api dviruktaṃ syāt /~ 504 8, 2, 4 | bhaviṣyati /~ [#909]~ yadi evam, udāttād anudāttasya svaritaḥ (* 505 8, 2, 4 | pratyākhyāyate /~sakr̥llvyāśā ity evam ādau udāttayaṇaḥ ity eva 506 8, 2, 7 | tatra ekayā āvr̥ttyā tad evaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, 507 8, 2, 13 | yasminnudakaṃ dhīyate sa evam ucyate /~udadhāu iti kim ? 508 8, 2, 18 | ekadeśavikāradvāreṇa lr̥kāraḥ, evaṃ ca luṭi ca klr̥paḥ (*1,3. 509 8, 2, 18 | ca klr̥paḥ (*1,3.93) ity evam ādayo nirdeśā upapadyante /~ 510 8, 2, 25 | tathā payo dhāvati ity evam ādāv api na bhavati /~sagdhiḥ, 511 8, 2, 25 | tena payo dhāvati ity evam ādau yatnānataramāstheyam /~ [# 512 8, 2, 25 | sakārasya bhaviṣyati //~sarvam evaṃ prasiddhaṃ syāc chru tiścāpi 513 8, 2, 25 | niṣkartāramadhvarasya ity evaṃ prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 514 8, 2, 32 | dhātūpadeśe yo dādiḥ ity evaṃ vijñāyate /~tathā ca dāmalihamicchati 515 8, 2, 46 | viparābhyāṃ jeḥ (*1,3.19) ity evam ādau tu dhātutvam anukāryagataṃ 516 8, 2, 56 | vider iha grahaṇam iṣyate /~evaṃ hy uktam - vettestu vidito 517 8, 2, 60 | tadbhāvaḥ ādhamarṇyam /~yady evam, uttamarṇaḥ iti na sidhyati ? 518 8, 2, 62 | dr̥śeḥ kutvaṃ bhavati /~evaṃ ca sati rajjusr̥ḍbhyām ity 519 8, 2, 72 | saṃyogāntalopas tu na+evam iti tena etad eva datvaṃ 520 8, 2, 78 | jivriḥ, karyoḥ, giryoḥ ity evam ādiṣu dīrgho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 521 8, 2, 82 | vākyasya ṭeḥ pluta udattaḥ ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 522 8, 2, 86 | pratyabhivāde 'śūdre (*8,2.83) ity evam ādinā yaḥ pluto vihitaḥ, 523 8, 2, 91 | āvaha devān yajamānāya ity evam ādāvayaṃ pluto na bhavati, 524 8, 2, 94 | āttha /~adya amāvāsyā ity evaṃ vādī yuktyā pracyāvya svamatād 525 8, 2, 94 | yuktyā pracyāvya svamatād evam anuyujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 526 8, 2, 100| pluto bhavati /~agamaḥ ity evam ādīnāṃ tu anantyasya api 527 8, 2, 108| vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /~agnā3yāśā /~ 528 8, 2, 108| kathañcit tayoḥ siddhatvaṃ syāt, evam api svarṇadīrghatvanivr̥ttyarthaṃ 529 8, 3, 1 | sambuddhau iti kim ? ya evaṃ vidvān agnim upatiṣṭhate /~ 530 8, 3, 1 | siddham /~atha bho ity evam ādayo nipātā draṣṭavyāḥ /~ 531 8, 3, 17 | bhor bhagor aghor ity evaṃ pūrvasya avarṇapūrvasya 532 8, 3, 21 | pratipattum iti /~atha ity evaṃ rūpo nipātaḥ pratipadokto ' 533 8, 3, 31 | pūrvāntakaraṇaṃ chatvārtham /~yady evaṃ kurvajcchete ity atra nakārasya 534 8, 3, 43 | visarjanīyo hi //~ [#948]~ evaṃ sati tvidānīṃ dvistriścatur 535 8, 3, 43 | api viśeṣaṇaṃ nyāyyam //~evaṃ tu kriyamāṇe dvistriścaturgrahaṇe 536 8, 3, 48 | START JKv_8,3.48:~ kaska ity evam ādisu ca visarjanīyasya 537 8, 3, 48 | paramasrpiḥphalam ity evam ādi pratyudāharaṇāt iti 538 8, 3, 49 | purastāt, sa naḥ pāvaka ity evam ādiṣu sarve viṣayaśchandasi 539 8, 3, 55 | agnistatra /~vāyustatra /~ṣaḥ ity evaṃ siddhe mūrdhanyagrahaṇaṃ 540 8, 3, 57 | vakṣyāmaḥ, iṇaḥ kavargāc ca ity evaṃ tad veditavyam /~vakṣyati - 541 8, 3, 63 | pi mūrdhanyo bhavati ity evaṃ tad veditavyam, apiśabdād 542 8, 3, 64 | abhyāsasakārasya ca bhavati ity evaṃ veditavyam /~abhyāsena vyavāye 543 8, 3, 94 | chandonāmni ca (*3,3.34) ity evaṃ vihito ghañ iti viṣṭaraḥ 544 8, 3, 108| siddhaṃ bhavati /~kvacid evaṃ gaṇapāṭhaḥ - savane savane /~ 545 8, 4, 11 | gargabhaginī /~ [#969]~ yadā tv evaṃ bhavati, gargāṇāṃ bhago 546 8, 4, 39 | iti vartate /~kṣubhnā ity evam ādiṣu śabdeṣu nakārasya 547 8, 4, 58 | punar ṇatvaṃ na bhavati /~evam anusvārībhūto ṇatvam atikrāmati 548 8, 4, 63 | tacchlokena, tacchmaśruṇā ity evam artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 549 8, 4, 67 | udāttaparaḥ ity arthaḥ /~evaṃ svaritodayaḥ /~udātto dayastāvat -


1-500 | 501-549

IntraText® (V89) Copyright 1996-2007 EuloTech SRL