Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gamerinadesasya 2 gamerlani 1 gamerlati 1 gami 23 gamigamyadinam 1 gamina 1 gamir 5 | Frequency [« »] 23 dvi 23 enam 23 gam 23 gami 23 iko 23 jasi 23 jatih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gami |
Ps, chap., par.
1 1, 3, 29 | iti prāpte sampūrvebhyo gami r̥cchi pracchi svarati arti 2 2, 1, 24 | gamigāmyādinām upasaṅkhyanam /~grāmaṃ gamī grāmagamī /~grāmam gāmī 3 2, 1, 24 | gamī grāmagamī /~grāmam gāmī grāmāgāmī /~odnaṃ bubhukṣuḥ 4 2, 3, 70 | inaḥ khalv api grāmaṃ gamī /~grāmaṃ gāmī /~śataṃ dāyī /~ 5 2, 3, 70 | api grāmaṃ gamī /~grāmaṃ gāmī /~śataṃ dāyī /~sahasraṃ 6 2, 4, 80 | naśa-vr̥-daha-ād-vr̥c-kr̥-gami-janibhyo leḥ || PS_2,4.80 ||~ _____ 7 2, 4, 80 | naśa vr̥ daha āt vr̥ca kr̥ gami jani ity etebhyaḥ uttarasya 8 2, 4, 80 | akran karma karmakr̥taḥ /~gami - {sadyaḥ puṃṣṭi nirundhānāso} 9 3, 1, 86 | gā - satyam upageṣam /~gami - gr̥haṃ gamema /~vaci - 10 3, 2, 178| eva gr̥hītatvāt /~dyuti-gami-juhotīnāṃ dve ca /~didyut /~ 11 3, 3, 3 | vidhīyate na prakr̥teḥ /~gamī grāmam /~āgāmī /~prasthāyī /~ 12 3, 3, 3 | anadyatana upasaṅkhyānam /~śvo gamī grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 2, 11 | avārapāra-atyanta-anukāmaṃ gāmī || PS_5,2.11 ||~ _____START 14 5, 2, 11 | etebhyo dvitīyāsamarthebhyaḥ gāmī ity etasminn arthe khaḥ 15 5, 2, 11 | bhavati /~gamiṣyati iti gāmī, bhaviṣyati gamyādayaḥ (* 16 5, 2, 11 | ṣaṣṭhīpratiṣedhaḥ /~avārapāraṃ gāmī avārapārīṇaḥ /~viparītāc 17 5, 2, 11 | iṣyate /~avārīṇaḥ /~atyantaṃ gāmī atyantīnaḥ /~bhr̥śaṃ gantā 18 5, 2, 11 | gantā ity arthaḥ /~anukāmaṃ gāmī anukāmīnaḥ /~yathā+iṣṭaṃ 19 7, 3, 77 | iṣu-gami-yamāṃ chaḥ || PS_7,3.77 ||~ _____ 20 7, 3, 77 | START JKv_7,3.77:~ iṣu gami yama ity eteṣāṃ śiti parataḥ 21 8, 4, 34 | na bhā-bhū-pū-kami-gami-pyāyī-vepām || PS_8,4.34 ||~ _____ 22 8, 4, 34 | 8,4.34:~ bhā bhū pū kami gami payāyī vepa ity eteṣām upasargasthāt 23 8, 4, 34 | prakamanam /~parikamanam /~gami - pragamanam /~parigamanam /~