Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] enad 1 enadau 1 enah 10 enam 23 enan 1 enantah 1 enantat 2 | Frequency [« »] 23 cani 23 dhatvoh 23 dvi 23 enam 23 gam 23 gami 23 iko | Jayaditya & Vamana Kasikavrtti IntraText - Concordances enam |
Ps, chap., par.
1 1, 1, 2 | vidhīyate, pratyekam, ad-eṅāṃ varṇānāṃ sāmānyena tad-bhāvitānām, 2 1, 3, 66 | anavane iti kim ? bhunakty enam agnir āhitaḥ /~anavana iti 3 1, 4, 37 | kim ? bhāryām īrṣyati, mā enām anyo drākṣīt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 2, 4, 34 | chātraṃ chando 'dhyāpaya, atho enaṃ vyākaraṇamadhyāpaya /~anena 5 2, 4, 34 | chātraṃ chanto 'dhyāpaya, atho enaṃ vyākaraṇamapyadhyāpaya /~ 6 3, 2, 71 | pratyayo bhavati /~śvetā enaṃ vahanti śvetavā indraḥ /~ 7 3, 2, 71 | pratyayaḥ /~puro dāśanta enaṃ proḍāḥ /~śvetavahādīnāṃ 8 3, 2, 154| upapādukaṃ sattvam /~upasthāyukā enaṃ paśavo bhavanti /~prabhāvukamannaṃ 9 3, 2, 154| pākalikasya mūtram /~kāmukā enaṃ striyo bhavanti /~āgāmukaṃ 10 3, 3, 174| ktaḥ khalv api - devā enaṃ deyāsuḥ devadattaḥ /~sāmānyena 11 6, 1, 57 | bhaye iti kim ? kuñcikayā enaṃ vismāpayati /~bhayaśabdena 12 6, 2, 148| anta udātto bhavati /~devā enaṃ deyāsuḥ devadattaḥ /~viṣṇurenaṃ 13 7, 1, 43 | 43:~ yajadhvam ity etasya enam ity etasmin parato makāralopo 14 7, 3, 40 | hetubhaye iti kim ? kuñcikayā enaṃ bhāyayati /~na atra hetuḥ 15 8, 1, 35 | anr̥taṃ hi matto vadati, pāpmā enaṃ vipunāti /~tiṅantadvayam 16 8, 1, 51 | devadatta grāmam, drakṣyasi enam /~āgaccha devadatta grāmam, 17 8, 1, 51 | devadatta odanam, bhokṣyase enam /~loṭā iti kim ? āgaccheḥ 18 8, 1, 51 | devdatta grāmam, drakṣyasi enam /~lr̥ṭ iti kim ? āgaccha 19 8, 1, 51 | devadatta grāmam, paśyasi enam /~na cet kārakam sarvānyat 20 8, 1, 51 | tvaṃ cāhaṃ ca drakṣyāvaḥ enam ity atra api nighātapratiṣedho 21 8, 1, 52 | devadattaudanam, bhuṅkṣva enam /~loṭā ity eva, āgaccheḥ 22 8, 1, 52 | devadatta grāmam, paśya enam /~na cet kārakaṃ sarvānyat 23 8, 1, 52 | devadatta grāmam, paśyatu enam yajñadattaḥ /~sarvagrahaṇānuvr̥ttestu