Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvesta 2
dvesti 2
dvesyama 1
dvi 23
dvibacana 1
dvibahvoh 1
dvibahvor 1
Frequency    [«  »]
23 avyayam
23 cani
23 dhatvoh
23 dvi
23 enam
23 gam
23 gami
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvi

   Ps, chap., par.
1 1, 1, 27 | etad, idam, adas, eka, dvi, yuṣmad, asmad, bhavatu, 2 2, 4, 31 | śabda-rūpa-āśrayā ca+iyaṃ dvi-liṅgatā kvacid arthabhedena 3 5, 1, 30 | dvi-tri-pūrvān niṣkāt || PS_ 4 5, 1, 31 | START JKv_5,1.31:~ dvi-tri-pūrvāt iti cakāreṇa 5 5, 1, 31 | iti cakāreṇa anukr̥ṣyate /~dvi-tri-pūrvād bistāntād dvigoḥ 6 5, 1, 36 | dvi-tri-pūrvād aṇ ca || PS_5, 7 5, 1, 36 | śāṇād (*5,1.35) ity eva /~dvi-tri-pūrvāc chāṇāntāt prātipadikād 8 5, 2, 43 | dvi-tribhyāṃ tayasya ayaj || 9 5, 3, 45 | dvi-tryoś ca dhamuñ || PS_5, 10 5, 3, 45 | 45:~ dhā ity anuvartate /~dvi-tryoḥ sambandhino dhā-prayayasya 11 5, 3, 46 | START JKv_5,3.46:~ dvi-tryoḥ sambandhino dhā-pratyayasya 12 5, 4, 18 | dvi-tri-caturbhyaḥ suc || PS_ 13 5, 4, 18 | START JKv_5,4.18:~ dvi tri catur ity etebhyaḥ saṅkhyāśabdebhyaḥ 14 5, 4, 102| dvi-tribhyām añjaleḥ || PS_5, 15 5, 4, 115| dvi-tribhyāṃ ṣa mūrdhnaḥ || 16 6, 2, 197| dvi-tribhyāṃ pād-dan-mūrdhasu 17 6, 2, 197| START JKv_6,2.197:~ dvi tri ity etābhyām uttaresu 18 6, 3, 47 | START JKv_6,3.47:~ dvi aṣṭan ity etayoḥ ākārādeśo 19 6, 3, 49 | bahuvrīhyaśītyoḥ sarveṣām dvi aṣṭan tri ity eteṣāṃ yad 20 6, 3, 97 | START JKv_6,3.97:~ dvi antar ity etābhyāṃ upasargāc 21 7, 2, 102| adas - asau, amū, amī /~dvi - dvau /~dvābhyām /~dviparyantānāṃ 22 8, 3, 96 | āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji- 23 8, 3, 97 | āmba go bhūmi savya apa dvi tri ku śeku śaṅku aṅgu mañji


IntraText® (V89) Copyright 1996-2007 EuloTech SRL