Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhatvavayavena 1
dhatvena 1
dhatvo 1
dhatvoh 23
dhatvolityusi 1
dhatvor 1
dhau 3
Frequency    [«  »]
23 atisayena
23 avyayam
23 cani
23 dhatvoh
23 dvi
23 enam
23 gam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatvoh

   Ps, chap., par.
1 3, 1, 80 | hiṃsākaraṇayoḥ, ity etayoḥ dhātvoḥ u-pratyayo bhavati, akāraś 2 3, 1, 90 | niṣkarṣe, rañja rāge, anayor dhātvoḥ karmakartari prācām ācāryāṇāṃ 3 3, 2, 5 | upapadayoḥ parimr̥ja-apanudoḥ dhātvoḥ kapratyayo bhavati /~tunda- 4 3, 2, 13 | yathā-saṅkhyaṃ rami-japoḥ dhātvoḥ acpratyayo bhavati /~rameḥ 5 3, 2, 36 | karmaṇor upapadayoḥ dr̥śi-tapoḥ dhātvoḥ khaś pratyayo bhavati /~ 6 3, 2, 41 | yathāsaṅkhyaṃ dārisahoḥ dhātvoḥ khac pratyayo bhavati /~ 7 3, 2, 96 | śabde ca+upapade yudhikr̥ñoḥ dhātvoḥ kvanip pratyayo bhavati /~ 8 3, 2, 130| 3,2.130:~ iṅo dhāreś ca dhātvoḥ śatr̥pratyayo bhavati akr̥cchriṇi 9 3, 3, 28 | nirabhipūrvayoḥ -lvor dhātvoḥ ghañ pratyayo bhavati /~ 10 3, 3, 98 | udāttaḥ ity eva /~vraja-yajoḥ dhātvoḥ strī-liṅge bhāve kyap pratyayo 11 3, 4, 17 | ti vartate /~sr̥pi-tr̥dor dhātvoḥ bhāva-lakṣaṇe 'rthe vartamānayoḥ 12 3, 4, 29 | viśiṣte 'rthe dr̥śividoḥ dhātvoḥ ṇamul pratyayo bhavati /~ 13 3, 4, 43 | yathāsaṅkhyaṃ naśi-vahoḥ dhātvoḥ ṇamul pratyayo bhavati /~ 14 3, 4, 44 | vācini upapade śuṣiṣuroḥ dhātvoḥ ṇamul pratyayo bhavati /~ 15 3, 4, 61 | upapade karoteḥ bhavateś ca dhātvoḥ ktvāṇamulau pratyayau bhavataḥ /~ 16 3, 4, 62 | cvy-arthe upapade kr̥bhvoḥ dhātvoḥ ktvāṇamulau pratyayu bhavataḥ /~ 17 6, 1, 23 | śabdasaṃghātayoḥ /~dvayor apy etayoḥ dhātvoḥ styārūpamāpannayoḥ sāmānyena 18 6, 1, 47 | sphula calane ity etayor dhātvoḥ ecaḥ sthāne ghañi parataḥ 19 6, 1, 54 | ciñ sphura ity etayoḥ dhātvoḥ ṇau parataḥ ecaḥ sthāne 20 6, 1, 58 | dr̥śir prekṣaṇe ity etayoḥ dhātvoḥ jñalādāvakiti pratyaye parataḥ 21 6, 1, 81 | 1.81:~ kṣi ji ity etayor dhātvoḥ yati ratyaye parataḥ śakyārthe 22 6, 1, 175| na+uṅ-dhātvoḥ || PS_6,1.175 ||~ _____ 23 8, 3, 116| sadi ṣvañja ity etayoḥ dhātvoḥ liṭi parataḥ sakārasya parasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL