Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avyayades 3 avyayaibhavartho 1 avyayakrrtsu 1 avyayam 23 avyayamanukulye 1 avyayanam 8 avyayanivrrtty 1 | Frequency [« »] 23 ami 23 anayor 23 atisayena 23 avyayam 23 cani 23 dhatvoh 23 dvi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avyayam |
Ps, chap., par.
1 1, 1, 37 | svarādi-nipātam avyayam || PS_1,1.37 ||~ _____START 2 1, 1, 37 | 4.82) ity evam ādayaḥ /~avyayam ity anvartha-sañjñā /~ [# 3 1, 1, 37 | sarveṣu yanna vyeti tad-avyayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 4, 57 | pradeśāḥ -- svara-ādi-nipatam avyayam (*1,1.37) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 4, 67 | kr̥tam /~yat puras karoti /~avyayam iti kim ? pūḥ, purau /~puraḥ 6 1, 4, 68 | dhanāni /~yad astaṃ gacchati /~avyayam ity eva, astaṃ kāṇḍam /~ 7 1, 4, 69 | JKv_1,4.69:~ accha-śabdaḥ avyayam abhi-śabdasya arthe vartate /~ 8 1, 4, 69 | acchoditam /~yad acchavacati /~avyayam ity eva, udakam acchaṃ gacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 2, 1, 5 | 101]~ avyayaṃ vibhakti-samīpa-samr̥ddhi- 10 2, 1, 6 | yathā /~yathā-arthe yad avyayaṃ vartate tat samasyate /~ 11 2, 1, 7 | JKv_2,1.7:~ yathā ity etad avyayam asādr̥śye vartamānaṃ supā 12 2, 1, 8 | JKv_2,1.8:~ yāvat ity etad avyayam avadhāraṇe vartamānaṃ supā 13 2, 1, 15 | vr̥kṣamanu vidyotate vidyut /~avyayaṃ vibhakti-samīpa (*2,1.6) 14 2, 1, 25 | JKv_2,1.25:~ svayam etad avyayam ātmanā ity asyārthe vartate, 15 2, 1, 27 | JKv_2,1.27:~ sāmi ity etad avyayam ardhaśabda-paryāyaḥ, tasya 16 2, 2, 27 | iti ic samāsāntaḥ, sa ca avyayam /~anyeṣām api dr̥śyate (* 17 2, 3, 29 | itaro devadattāt /~r̥te iti avyayaṃ varjana-arthe /~r̥te devadattāt /~ 18 4, 3, 23 | sāyam iti makārāntaṃ padam avyayam, tato 'vyayād eva siddhaḥ 19 5, 2, 140| ahaṅkāre vartate, śubham ity avyayaṃ śubhaparyāyaḥ, tābhyāṃ yusa 20 5, 4, 82 | vartate /~vibhaktyarthe avyayam iti samāsaḥ /~pratyurasam /~ 21 6, 1, 115| bhidhīyate /~antar iti avyayam adhikaranabhūtaṃ madhyam 22 6, 2, 2 | saptamyantam upamānavāci avyayaṃ dvitīyāntaṃ kr̥tyāntaṃ ca 23 7, 1, 37 | nañā anyadanañ nañsadr̥śam avyayaṃ parigr̥hyate /~tena nañ