Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atisayanavisiste 1 atisayane 4 atisayas 1 atisayena 23 atisayikah 1 atisayiko 1 atisrah 1 | Frequency [« »] 23 adhikarane 23 ami 23 anayor 23 atisayena 23 avyayam 23 cani 23 dhatvoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atisayena |
Ps, chap., par.
1 5, 3, 55| sarva ime āḍhyāḥ, ayam eṣām atiśayena āḍhyaḥ āḍhyatamaḥ /~darśanīyatamaḥ /~ 2 5, 3, 55| sukumāratamaḥ /~ayam eṣām atiśayena paṭuḥ paṭiṣthaḥ /~laghiṣṭhaḥ /~ 3 5, 3, 56| ime pacanti iti, ayam eṣām atiśayena pacati pacatitamām /~jalpatitamām /~ 4 5, 3, 57| dvāvimāvāḍhyau, ayam anayor atiśayena āḍhyaḥ āḍhyataraḥ /~sukumārataraḥ /~ 5 5, 3, 57| dvāvimau paṭū, ayam anayor atiśayena paṭuḥ paṭīyān /~vibhajye 6 5, 3, 60| ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ śreṣṭhaḥ /~ubhāvimau 7 5, 3, 60| ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ śreyān /~ayam 8 5, 3, 61| ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ jyeṣṭhaḥ /~ubhāvimau 9 5, 3, 61| ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ jyāyān /~ayamasmāt 10 5, 3, 62| ime vr̥ddhāḥ, ayam eṣām atiśayena vr̥ddhaḥ jyeṣṭhaḥ /~ubhāvimau 11 5, 3, 62| ubhāvimau vr̥ddhau, ayam anayor atiśayena vr̥ddhaḥ jyāyān /~ayam asmāj 12 5, 3, 63| ime antike, idam anayor atiśayena antikaṃ nedīyaḥ /~idam asmān 13 5, 3, 63| bāḍhamadhīyate, ayam eṣām atiśayena bāḍham adhīte sadhiṣṭhaḥ /~ 14 5, 3, 63| bāḍham adhīyāte, ayam anayor atiśayena bāḍham adhīte sādhīyaḥ /~ 15 5, 3, 64| sarve ime yuvānaḥ, ayam eṣam atiśayena yuva kaniṣṭhaḥ /~dvāvimau 16 5, 3, 64| dvāvimau yuvānau, ayam anayor atiśayena yuvā kanīyān /~ayam asmāt 17 5, 3, 64| sarve ime 'lpāḥ, ayam eṣām atiśayena alpaḥ kaniṣṭhaḥ /~ubhāvimāv 18 5, 3, 64| ubhāvimāv alpau, aym anayor atiśayena alpaḥ kanīyān /~ayam asmāt 19 5, 3, 65| ime sragviṇaḥ, ayam eṣām atiśayena sragvī srajiṣṭhaḥ /~ubhāvimau 20 5, 3, 65| ubhāvimau sragviṇau, ayam anayor atiśayena sragvī srajiyān /~ayam asmāt 21 5, 3, 65| ime tvagvantaḥ, ayam eṣām atiśayena tvagvān tvaciṣṭhaḥ /~ubhāvimau 22 5, 3, 65| tvagvantau, ayam anayor atiśayena tvagvān tvacīyān /~ayam 23 7, 2, 98| tavāyaṃ tvadīyaḥ /~madīyaḥ /~atiśayena tvam tvattaraḥ /~mattaraḥ /~