Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anayesam 1
anayo 2
anayoh 4
anayor 23
anayoradhyata 2
anayordhatvoh 1
anayoschatrayoh 1
Frequency    [«  »]
23 adayo
23 adhikarane
23 ami
23 anayor
23 atisayena
23 avyayam
23 cani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anayor

   Ps, chap., par.
1 1, 4, 100| parasmaipadas-añjñāyāṃ prāptāyāṃ taṅ-ānayor ātmanepada-sañjñā vidhīyate /~ 2 2, 1, 18 | bhavati /~tat-sanniyogena ca anayor ekārāntatvaṃ nipātyate /~ 3 2, 2, 35 | dviśuklaḥ /~dvikr̥ṣṇaḥ /~anayor eva mithaḥ saṃpradhāraṇāyāṃ 4 3, 1, 90 | kuṣa niṣkarṣe, rañja rāge, anayor dhātvoḥ karmakartari prācām 5 4, 2, 9 | ekānubandhakagrahaṇaparibhāṣayā ca anayor nivr̥ttiḥ kriyate /~avāmadevyam /~ 6 4, 3, 22 | ca r̥tvaṇ iti /~kaḥ punar anayor viśeṣaḥ ? r̥tvaṇi hi takāralopo 7 4, 3, 116| jñātam aupajñātam ity ayam anayor viśeṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 1, 54 | vidhānasāmarthyād eva anayor luk na bhavati /~ṭhañas 9 5, 1, 57 | anuvartiṣyate, kim arthaṃ punar anayor upādānam ? punar vidhānārtham /~ 10 5, 3, 57 | iṣyate /~dvāvimāvāḍhyau, ayam anayor atiśayena āḍhyaḥ āḍhyataraḥ /~ 11 5, 3, 57 | api - dvāvimau paṭū, ayam anayor atiśayena paṭuḥ paṭīyān /~ 12 5, 3, 60 | ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ śreyān /~ 13 5, 3, 61 | ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ jyāyān /~ 14 5, 3, 62 | ubhāvimau vr̥ddhau, ayam anayor atiśayena vr̥ddhaḥ jyāyān /~ 15 5, 3, 63 | ubhe ime antike, idam anayor atiśayena antikaṃ nedīyaḥ /~ 16 5, 3, 63 | ubhāvimau bāḍham adhīyāte, ayam anayor atiśayena bāḍham adhīte 17 5, 3, 64 | dvāvimau yuvānau, ayam anayor atiśayena yuvā kanīyān /~ 18 5, 3, 64 | kaniṣṭhaḥ /~ubhāvimāv alpau, aym anayor atiśayena alpaḥ kanīyān /~ 19 5, 3, 65 | ubhāvimau sragviṇau, ayam anayor atiśayena sragvī srajiyān /~ 20 5, 3, 65 | ubhāvimau tvagvantau, ayam anayor atiśayena tvagvān tvacīyān /~ 21 5, 4, 77 | ca paryāyāvetau, katham anayor dvandvaḥ ? vīpsāyāṃ dvandvo 22 6, 1, 36 | pūjāyām, arha pūjāyam ity anayor dhātvoliṭyusi samprasāraṇam 23 7, 3, 47 | bahubhastrikā, ity evam anayor api iṣyate /~atra nañpūrvāṇām


IntraText® (V89) Copyright 1996-2007 EuloTech SRL