Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhikaranayoh 6
adhikaranayor 2
adhikaranayos 2
adhikarane 23
adhikaranesu 3
adhikaraparimanaparigrahe 1
adhikaras 2
Frequency    [«  »]
23 158
23 168
23 adayo
23 adhikarane
23 ami
23 anayor
23 atisayena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adhikarane

   Ps, chap., par.
1 1, 4, 45 | adhikarana-pradeśāḥ -- saptamy-adhikaraṇe ca (*2,3.36) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 105| yuṣmady-upapade samāna-adhikaraṇe sthāniny api madhyamaḥ || 3 2, 1, 40 | prasaktikriyāyā antarbhāvadakṣādiṣu adhikaraṇe saptamī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 3, 28 | prekṣate, prāsādāt prekṣate /~adhikaraṇe ca+upasaṅkhyānam /~āsane 5 2, 3, 36 | saptamy-adhikarane ca || PS_2,3.36 ||~ _____ 6 2, 3, 36 | saptamī vibhaktir bhavaty adhikaraṇe kārake, cakārād dūra-antika- 7 2, 3, 40 | śakaṭe /~tatra saptamy eva adhikaraṇe bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 3, 45 | pusyaḥ, adya kr̥ttikā ? adhikaraṇe iti vartate /~vacanaṃ tu 9 2, 3, 64 | kāṃsyapātryāṃ bhuṅkte /~adhikaraṇe iti kim ? dvir ahno bhuṅkte /~ 10 3, 1, 116| 1.116:~ puṣeḥ sidheś ca adhikaraṇe kyap nipātyate nakṣatre 11 3, 1, 130| tr̥tīyānta upapade pibater dhātor adhikaraṇe yat pratyayo nipātyate yuk 12 3, 2, 15 | adhikaraṇe śeteḥ || PS_3,2.15 ||~ _____ 13 3, 2, 15 | sambadhyate /~śeter dhātor adhikaraṇe subanta upapade ac pratyayo 14 3, 2, 16 | START JKv_3,2.16:~ adhikaraṇe iti vartate /~carer dhātor 15 3, 2, 16 | iti vartate /~carer dhātor adhikaraṇe subanta upapade ṭapratyayo 16 3, 2, 48 | gacchati iti uragaḥ /~suduror adhikaraṇe /~sukhena gacchaty asmin 17 3, 3, 93 | karmaṇy adhikaraṇe ca || PS_3,3.93 ||~ _____ 18 3, 3, 93 | dhātubhyaḥ kiḥ pratyayo bhavati adhikaraṇe kārake /~jalaṃ dhīyate asmin 19 3, 3, 117| idhmapravraścanaḥ /~palāśaśātanaḥ /~adhikarane - godohanī /~saktudhānī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 3, 3, 118| dantacchadaḥ /~uraśchadaḥ paṭaḥ /~adhikaraṇe khalv api - etya tasmin 21 3, 4, 41 | adhikaraṇe vandhaḥ || PS_3,4.41 ||~ _____ 22 6, 3, 109| sīdanti iti br̥sī /~sader adhikaraṇe ḍaṭ pratyayaḥ /~bruvacchabdasya 23 6, 4, 60 | pratyavasānārthebhyaḥ (*3,4.76) ity adhikaraṇe ktaḥ /~aṇyadarthe iti kim ?


IntraText® (V89) Copyright 1996-2007 EuloTech SRL